SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ SoMO चरित्रम् सर्गः-३ पुण्डरीक-श्रीरत्नप्रभसूरिसूरकरतो दोषानुवङ्गं स्यजन् यो जाड्य स्थितिरप्यभूत् प्रतिदिनं प्राप्ताद्भुतप्रातिभः । ॥६०॥४ तेन श्रीकमलप्रभेण रचिते श्रीपुण्डरीकपभोः श्रीशत्रुजयदीपकस्य चरिते सगों द्वितीयोऽभवत् ॥३२॥ इति श्रीरत्नप्रभसूरिशिव्य- कमलप्रभसूरिविरचिते श्रीपुण्डरीकचरिते भरतदिग्विजय बाइबलिभूपोत्साहनो नाम द्वितीयः सर्गः । ॥ तृतीयः सर्गः ॥ अचलद् भरतः स श्रीमानथ भरतो रतोऽतिसौर्य प्रारूढो गुरुगजरत्नमादरेण । सोंवी कटकभरैनिजैरनुस् कुर्वाणोऽचलदखिल तो नरेन्द्रैः ॥१॥ त्वत्सैन्याद् व्रजति रसातलं रसाऽसौ तद् भूभृत्प्रथम ! शनैः कुरु प्रयाणम् । प्रोन्नादादिव गिरयोऽभ्यधुस्तमेवं मातङ्ग:-ऽश्व-करभ-पत्तिषु नदत्सु ॥२॥ 8/चन्द्रोऽयं भूवमिति भावतो हसन्तीमाश्लिष्य प्रसृतकरः कुमुद्रतीं ताम् ।। आत्मानं दलभरधूलिधूसरोऽपि सूर्योऽसाविह बहु मानयांबभूव ॥३॥8 __सा सेना बहलीदेशं प्राप18सा सेना प्रसृतरजस्तमार्सेमूहेऽप्युत्तङ्गस्तेनगुरुहस्तिराजयाना । राजन्ती गुणमणिभिः सुनायका द्राक् प्राप्याऽस्थादथ बहलीसुदेशकण्ठम् ॥४॥४ १ पुस्तके न स्पष्टम् । २ लध्वीम् । ३ हसमानाम् । ४ स्वीपक्षे-रात्रौ । ५ स्तनो हि मेघध्वनिरपि । 50000000000000000000000000000000000000000000000000001 ONONOKONOC Jain Education rational For Private & Personal Use Only o ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy