________________
SoMO
चरित्रम् सर्गः-३
पुण्डरीक-श्रीरत्नप्रभसूरिसूरकरतो दोषानुवङ्गं स्यजन् यो जाड्य स्थितिरप्यभूत् प्रतिदिनं प्राप्ताद्भुतप्रातिभः । ॥६०॥४
तेन श्रीकमलप्रभेण रचिते श्रीपुण्डरीकपभोः श्रीशत्रुजयदीपकस्य चरिते सगों द्वितीयोऽभवत् ॥३२॥ इति श्रीरत्नप्रभसूरिशिव्य- कमलप्रभसूरिविरचिते श्रीपुण्डरीकचरिते भरतदिग्विजय
बाइबलिभूपोत्साहनो नाम द्वितीयः सर्गः ।
॥ तृतीयः सर्गः ॥ अचलद् भरतः स श्रीमानथ भरतो रतोऽतिसौर्य प्रारूढो गुरुगजरत्नमादरेण ।
सोंवी कटकभरैनिजैरनुस् कुर्वाणोऽचलदखिल तो नरेन्द्रैः ॥१॥ त्वत्सैन्याद् व्रजति रसातलं रसाऽसौ तद् भूभृत्प्रथम ! शनैः कुरु प्रयाणम् ।
प्रोन्नादादिव गिरयोऽभ्यधुस्तमेवं मातङ्ग:-ऽश्व-करभ-पत्तिषु नदत्सु ॥२॥ 8/चन्द्रोऽयं भूवमिति भावतो हसन्तीमाश्लिष्य प्रसृतकरः कुमुद्रतीं ताम् ।।
आत्मानं दलभरधूलिधूसरोऽपि सूर्योऽसाविह बहु मानयांबभूव ॥३॥8 __सा सेना बहलीदेशं प्राप18सा सेना प्रसृतरजस्तमार्सेमूहेऽप्युत्तङ्गस्तेनगुरुहस्तिराजयाना ।
राजन्ती गुणमणिभिः सुनायका द्राक् प्राप्याऽस्थादथ बहलीसुदेशकण्ठम् ॥४॥४ १ पुस्तके न स्पष्टम् । २ लध्वीम् । ३ हसमानाम् । ४ स्वीपक्षे-रात्रौ । ५ स्तनो हि मेघध्वनिरपि ।
50000000000000000000000000000000000000000000000000001
ONONOKONOC
Jain Education
rational
For Private & Personal Use Only
o
ainelibrary.org