________________
पुण्डरीकन तथापि विभो ! विभोचयः प्रवरमानव-देव-दानवैः । अनुजस्तु मह। भुजस्तव स बली बाहुबली विजीयते ॥ (यु०) १ चरित्रम्॥ ५९ ॥ तव देव ! पराक्रमो यदा विहितोऽस्य श्रवणातिथिर्मया । स विलोक्य तदा निजी भुजौ स्मयते श्मश्रुंनिवेशिताङ्गुलिः १ सर्गः-२ प्रबलरिपुबलेभ्योऽशीतविद्याधरौघैः शरणवितर पेनाऽऽजन्म संतुष्टचित्तैः ।
४
१२
कृतनवनगरीभिः शोभिता यत् पुरी सा चतुरतरसखीभिः सेविता स्वीश्वरीव ॥ २० ॥ स विक्रमयुतोऽद्भुतोपकृतिदत्तचित्तस्तथा सुरीभिरिह गीयतेऽध्यमृतपानशैथिल्यतः ।
यथा श्रुतिपथं श्रितो न मम कोऽपि वीरोत्तमः सुरासुरनरेष्वहो ! भरतभूमिवज्रायुधः ॥२१॥ चरणयुगमसौ समेत्य बन्धुर्मम वरिवस्यति चेति चिन्तनम् ।
मा मनसि नृपपते ! वृथा कृथा त्वं गगनसुमैरिव पूजनं जिनेन्दोः ॥२२॥ इत्थं दूतं वदन्तं प्रति सचिवधवः सोऽद्भुताटोपकोपः प्रोचे वाचं महोच्च भृकुटिकुटलितः प्रोत्कटास्यः प्रहस्य | द्वात्रिंशद्भूपसाहस्रकबलकलितेऽग्रे सुषेणे रणस्थे । रे ! रे ! कोऽयं स्वगेहप्रथित पृथुलो बालिशो बाहुभूपः २३
बाहुबलिना युद्धसज्जता
प्रयाणं भो ! भूपा इति भरतनाथार्धवचन-प्रसादं संप्राप्योद्वसिततनुभिः सैन्यपतिभिः ।
हतां ढक्कां हक्कामिव रिपुन्नृपत्रासविधये भटौघः श्रुत्वाऽभूत् समरमदकर्पूरकलशः ॥२४॥ | द्वितीयः सर्गः -
१ भाषायाम - मूछे ता दईने । २ सु + ईश्वरी - स्वीश्वरी ।
Jain Educationmational
For Private & Personal Use Only
॥ ५९ ॥
w.jainelibrary.org