________________
Docommonoro
पुण्डरीक-निजबन्धुषु नैव सौहृदं मयिपुष्णाति मदग्रजोध्रुवम्। निजदिग्विजयजयशो-धनं सुखिनोदित्सति मेऽन्यथाकथम् चरित्रम्.
अरिभूरुहवह्निरेष ते पतिरस्ति प्रतिभाति भासुरः। मम चापचनाघने शरैरतिवर्षत्यथ भावि किं हहा! ? ॥८॥ त्रिजगजनकोटिहद् मुर्दा जनकोऽयं जनको युगादिकृत् ।।
_ अनुजोऽस्मि च यस्य विक्रमी न स सेव्योऽस्तु कथं सुरा-ऽसुरैः ? ॥९॥8 तरलीकृतलोचनो मया खुरलीभिर्विजितः पितुः पुरः। तदसौ मयि मा विलज्जतामिति मत्वा कृपयाऽस्मि नागतः४ हस्वकरेण सखे ! संखेरितःप्रपतत्कन्दुकवन् मया धृतः। पटुचाटुभृता गिराऽद्य तद् भृशमत्तस्य नु तस्य विस्मृतम् 8
अयि दूत! तवेश्वरो ध्रुवं निजचक्रेण करोत्यहंकृतिम् । किमधाकृतचक्रयुग्मका ननु कुर्वन्तु रथाः कथं न ताम् ॥ ४ ८ तदरे ! व्रज दूत ! वेगतो मदभूतग्रहिलं निजं पतिम् । प्रहिणु स्वकमण्डलाग्रतः शमिनं तं विदधामि मान्त्रिकः४ है।इति भाविरणश्रुतेरिवाऽऽहतनृत्यं किल बाहुभूपतिः। करवालमलालयत् करे स तु दूतः सभयः सदोऽत्यजत् ४
सुभटान् प्रकटायुधानिह प्रविलोक्यात्मरथं श्रितो भयात् । समतत्वरदुच्चवैरिणं सतताशङ्कि मनो नृणां भवेत् ॥ 1 दूतः प्रत्यागमत्, भरतं व्यजिज्ञपञ्च१२ बहलीविषयाद् विनिर्गतः स्थिरचित्तो निजनाथनीवृतः। भयतस्त्रसंतो विलोकयन् स उपेतो भरतं व्यजिज्ञपत्॥४
यदि मेरुरहर्पतेः करैयदि च व्योम समीरणेरणैः। यदि पाणिनिषेवणाद् पविझटिति प्रस्फुटति क्षितीश्वर ॥१७४ 18 बाहुबलिरजेयः४१ चापमेघे । २ खुरली तीरक्षेपणाभ्यासः । ३ 'सखा''ईरितः' इति पदद्वयम् । ४ भृशमत्तो भृशाभिमानी । ५ यदि तव ईश्वर:भरतः चक्रेण अहंकृति करोति, तदा चक्रद्वयसमेता रथाः कथं न अहंकृति घनघनं कुर्युः। ६ द्वितीयाबहुवचनमेतत् । ७ समीरणेरणैः पवनेरणैः-पवनानाम् ईरणैः।
3000000000Wore
Jain Education
inal
For Private & Personal Use Only
Halew.jainelibrary.org