________________
पुण्डरीक-भरतहिनमस्कृतेः कृतिन् ! प्रभवत्कीर्तिसरित्यहो! निजम्। जनवादरजोयुतं गुणप्रचयं क्षालय भो! प्रभालय! चरि
रेधनं सभूधनःप्रददानोऽपि निखिलानुजीविनाम् । प्रियमानधनोऽतिनिस्पृहः स्पृहयत्यद्य तवाऽऽनतिं नृपा -२ ॥ ५७॥ २९
लघुबन्धुरहं मनोभ्रमः प्रविधेयस्त्वयि ! धेय ! न त्वया । शनिमात्मजमप्यहपतिग्लपयत्येव हि सूरभावतः॥९॥ ४ अवधीरयसेऽथ धीर ! चेत् प्रवरं चक्रधरं मदादमुम् । अरिभूरुहवदिरेष ते शलभत्वं सुलभं करिष्यति।९७॥
18 किं बहुना18/अवनेरवने च जीवने यदि वाञ्छा हृदि काचिदस्ति ते। स्वरसाच्छिरसाऽस्य शासनं वह भूपा अपरे यथाऽखिला:8 8|अमरैभ्रमरैरिवास्य यत् परिसेव्यं पदपद्मयुग्मकम् । पृथिवीतललेशदेशप ! प्रणमंस्त्वं किमु तत्र लज्जसे? ॥१९॥
इति दूतवचो निशम्य स प्रबलो बाहुबलिनिजी भुजौ अवलोक्य जगाद तत्क्षणे स्फुरति प्रेरयतीव दक्षिणे॥३००४। 18मम संगममीहते स यत् रुचिरं तत् खलु पूज्य एव मे । यदनीनयदात्मनो भुजास्तदहो! प्रौढवया स्थिरस्मृति
यदमीषु शमीभवत्सु भो! अतिवान्ता अपि राज्यसंपदः । अयमाहरदुत्सुकश्ववत् प्रकटस्नेह इवाऽस्ति ते पतिः लघुभिजित इत्यसद्धचो भुवि मा भूदिति ते पान्विताः। विदधुश्चरणं रणं न तजितकासी स बभूव निस्त्रपः॥३/४/ 18/अपवक्ति च मां महाजनोऽनुजराज्यग्रहणोद्यतं न तम् । पुनरत्र वचोहर ! त्वया पतिभक्तिः प्रकटीकृता भृशम् | । बाहुबलिना ऋषभ एव पूज्यः, नान्यःवरिवस्य इहादितीर्थकृद् भुवनेऽन्यो मम नैव दूत! भोः। गुरुवन्धुतया नमस्कृतिं भरतस्याऽस्मि करोमिनाऽन्यथा लघुबन्धुविवासनांहसान हि योग्योऽपिसमीहतेनतिम्।इति पापविशुद्धयेऽस्तु मे भुज उच्छेद-कशास्त्रभृदु गुरु:/8 १ प्रभामन्दिर ! । २ 'तु-अयि' इति पदच्छेदः । ३ अवनेः अवने रक्षणे । ४ अमीषु अष्टानवतिभ्रातृषु । ५ संयम विधः। 8६ 'अहम्' इत्यर्थे।
NooooOOOOOOOYOOOOOOOooooooooOOOOOC
Jain Education Al national
For Private & Personal Use Only
R
w.jainelibrary.org