________________
सग
based o
पुण्डरीक-नृपवाक्यमवाप्य वेगतः प्रतिहारोऽथ सुवेगसंज्ञकम् । जलरत्नजकुहिमस्फुरजलभावं तमवेशयत् सदः ॥८॥
नृपतिः क इति स्वसंशयं जनितं स्तम्भनिषक्तमूर्तिभिः।त्यजति स्म सविस्मथैर्वचोनिचयैर्वाहुबलेः स दौत्यकृत् । प्रणिपत्य निविष्टवत्यसावथ दते नृपतिर्जगी गिरम् । हृदयोद्भवहर्षवृक्षजस्मितपुष्पैः परिपूजितामिव ॥८३॥8
__ अयि भद्र ! ममाऽग्रजो बहुकुशली तिष्ठति भोः ! प्रियंवद ।।
अयि तेन जिताः सभासदः पृथिवीशाः किमु सन्ति सन्मुदः ॥८४॥ मुखंभारत ! एष भारतं किमु जित्वा गतवान् महीतलम् । अपि तस्य परस्परं क्वचिद् न पुमर्थत्रितयं विबाधते 8 इति भूपसुवर्णवागलंकृतकोंऽथ स दूत ऊचिवान।स्मृतितोऽस्य जनाद् रुजावजो व्रजति स्यात कुशली कथं न सः४
समरेऽसमरेख एष चेत् क्व भटः स्यात् प्रकटस्तदोत्कटः। तरणियदिखे क्व तारको गरुडश्चेत् क्व नु चण्डकुण्डली 8 18|जननीमिव जीवदां नृपा भरताज्ञा बहु मानयन्ति ते । न निजं विषयं त्यजन्त्यहो! पुरुषार्था अपि तदुभयादिव? 8 अथ भारतभूमिभूमिपा भरतस्य स्वकभक्तिभारतः। विदधुर्विदितं स्वचक्रितोत्सवमाबादशवत्सरीमपि ८९४
8स निजाननुजाननागतानविबुध्यात्र महे महत्यपि । पुरुषानरुषा व्यसर्जयद् मुदितस्तैनिजसंगमञ्चिकः ॥९०॥8 १२ सुविकल्प धियो विकल्प्य ते किमपिस्वान् विषयान् विहाय च।सुमधुव्रततां समाश्रयन् विकसन्नाथकरारविन्दतः४ा
इति बन्धुवियोगनीरधौ स विषादानवधौ निमज्जति। तदमुं प्रति धीर ! संप्रति त्वमुपेक्षां कुरुषे किमन्यवत् ॥ लघुबन्धुवशोन यद्यपि त्वमुपेतो नृपते ! तदुत्सवे । अपवक्ति तवैतदन्यथा पिशुनोऽयं हि निसर्गतो जनः॥१३॥8
१ मुखस्य भायां शोभायां रत:-वाचालशिरोमणे।। २ असमरेखो हि अद्वितीयः । ३ प्रचण्डसर्पः । ४ निज-18 शक्तिभारेण । ५ निजसंगेन मञ्चे तिष्ठति-इति निज-संगमश्चिकः-समासनस्थायी ।
n OOOOOOOOOOOOOOO
SOO00000
Jain Education Interational
For Private & Personal Use Only
ainelibrary.org