________________
॥५५॥8
बाहुबलिं प्रति दूतप्रेषणम्
चरित्रम ति मन्त्रसमीरणैविभा-वसुरप्येष नृपः प्रशान्तहृत् । प्रति बाहुबलि दिदेश तु स्वकदूतं नय एष भूभुजाम्॥
सर्ग:-२ दूतगमनम्शतशोऽशकुननिवारितः स सुवेगः पविवेगतो गर्मन् । नियतं नियतिश्रिता गतिर्जगति स्यादिह धीमतामपि
बहुलीदेशकीतिः१कणराशिभिरुच्चितर्घनैः सुख-लक्ष्म्य-ऽङ्गामणीगणरिव । बहलीकृतसंमदं दृशोहलीदेशमथो विवेश सः ॥७४।। १ सुरशैलसमेतदेवता-सुखगीतादिजिनेन्द्रगीतिकाः। प्रपठद्भिरनुत्सुकैः शुभैः श्रितदूतद्रुमशीतभूतलम् ॥७॥
किल बाहुबलि समेत्यहो! अपशास्त्रा-ऽनययुद्धनिश्चलः। इति भिल्लगिरा भिरुत्वसद्गज-शार्दूल-मृगेन्द्र-भोगिनम् ४पथि पान्थवधूविभूषणद्युतिनिधूततमीतमश्चयम् । फलशालितशालि पालिनीललनाऽऽनीतसुबाभूपतिम् ॥७७॥8
(चतुभिः कलापकम् ) ४ इति देशममुं व्यलोकयन् कुतुकैनव्यमनाः स दूतैना। इव देवभवं समागतं स्फुटमात्मानममन्यत ध्रुवम् ७८४ 8 तक्षशिला8 अथ निर्मलशालशालितां स विलोलध्वजराजिराजिताम्। स्फुटधर्म-यशोद्विवाससा सहितां तक्षशिलामवक्षत
___ बाहुबलिना दूतसमागमः, बाहुबलिकृता भरतभर्सना चस विशिष्टम्दो विशिष्टराट चकितः कौतुकितो विवेश ताम्। घटिकागृहपार्श्वगोरथं परिहत्याऽस्मरदीशवाचिकम् ।
१ 'गच्छन्' स्थाने 'गमन्' इति कवे चित्र्यम् । २तमीतमो रात्री-अन्धकारः। ३ दूतपुरुषः।
DOORDOSCONTREAMIRRO00000
000000DWOOOOOct
Jain Educatioterational
For Private & Personal Use Only
diw.jainelibrary.org