SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ॥५५॥8 बाहुबलिं प्रति दूतप्रेषणम् चरित्रम ति मन्त्रसमीरणैविभा-वसुरप्येष नृपः प्रशान्तहृत् । प्रति बाहुबलि दिदेश तु स्वकदूतं नय एष भूभुजाम्॥ सर्ग:-२ दूतगमनम्शतशोऽशकुननिवारितः स सुवेगः पविवेगतो गर्मन् । नियतं नियतिश्रिता गतिर्जगति स्यादिह धीमतामपि बहुलीदेशकीतिः१कणराशिभिरुच्चितर्घनैः सुख-लक्ष्म्य-ऽङ्गामणीगणरिव । बहलीकृतसंमदं दृशोहलीदेशमथो विवेश सः ॥७४।। १ सुरशैलसमेतदेवता-सुखगीतादिजिनेन्द्रगीतिकाः। प्रपठद्भिरनुत्सुकैः शुभैः श्रितदूतद्रुमशीतभूतलम् ॥७॥ किल बाहुबलि समेत्यहो! अपशास्त्रा-ऽनययुद्धनिश्चलः। इति भिल्लगिरा भिरुत्वसद्गज-शार्दूल-मृगेन्द्र-भोगिनम् ४पथि पान्थवधूविभूषणद्युतिनिधूततमीतमश्चयम् । फलशालितशालि पालिनीललनाऽऽनीतसुबाभूपतिम् ॥७७॥8 (चतुभिः कलापकम् ) ४ इति देशममुं व्यलोकयन् कुतुकैनव्यमनाः स दूतैना। इव देवभवं समागतं स्फुटमात्मानममन्यत ध्रुवम् ७८४ 8 तक्षशिला8 अथ निर्मलशालशालितां स विलोलध्वजराजिराजिताम्। स्फुटधर्म-यशोद्विवाससा सहितां तक्षशिलामवक्षत ___ बाहुबलिना दूतसमागमः, बाहुबलिकृता भरतभर्सना चस विशिष्टम्दो विशिष्टराट चकितः कौतुकितो विवेश ताम्। घटिकागृहपार्श्वगोरथं परिहत्याऽस्मरदीशवाचिकम् । १ 'गच्छन्' स्थाने 'गमन्' इति कवे चित्र्यम् । २तमीतमो रात्री-अन्धकारः। ३ दूतपुरुषः। DOORDOSCONTREAMIRRO00000 000000DWOOOOOct Jain Educatioterational For Private & Personal Use Only diw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy