SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ॥ ५४ ॥ ४ ८ १२ Jain Education In चक्रं नहि संविशति - परित्रम्: बलतो नमितोच्च भूधरे विहिते दिग्विजये प्रभो ! त्वया । समदेद्विरदः स्वशालिकामिव चक्रं नहि देव ! संविशेत् ४ सर्गः - २ को हि अजितः : सचिवः शुचिवाचमूचिवान् सुमतिः श्रीभरताधिपं प्रति । ननु कोsस्त्यजितो जगज्जिति त्वयि नाथेऽपि रवौ तमोंऽशवत् ॥ ६४ ॥ बाहुबली अजितः - स्मृतमाः ! प्रथमस्तवाऽनुजोन महाराज ! भृशं वशंवदः । स हि बाहुबली बलीयसां ततिभिः प्रस्तुतविक्रमस्तुतिः गुणरत्ननिधिर्बलाम्बुधिः सहितः स्वस्य महामहीधरैः । प्रसरन्निजमुद्रया स्थितः स्थिर-ओजोवडवाग्नि भीषणः भरतो हि वणिक् अविजित्य महाबलं ह्यमुं भवता दिग्विजयस्य कैतवात् । वणिजेव विदेशयायिता विदधे कोऽपि पराक्रमस्तु न अनुजः संमहा महाभुजस्त्वतिकीर्तिश्च बलं च मेध्रुवम् । इति चक्रिवचो निशम्य स न्यगद्द् मन्त्रिवरः ससंभ्रमम् मन्त्रिणा भरतः प्रेरितः उपमेयबलोऽमुनाऽधुना भुवने त्वं भुवनेश्वरोऽपि सन् । विजितेऽत्र महाभुजेऽनुजेऽनुपमौजा भव चक्रनायकः स्वसमं समुपेक्षसेऽथ तं सरलः स्वच्छनितान्तवत्सलः । लघुनाऽपि लघूकृतं वचो गणयिष्यन्ति नृपाः कथं तव ? कुरुषे प्रथमं रणं न चेद् निजदृतं विसृज प्रभो ! ततः । समुपेत्य नमत्यसौ यथेतरथा तु त्वममुं प्रणामय ॥ ७१ ॥ १ समदो हस्ती । २ महसा सहितः - समहाः । For Private & Personal Use Only ational 000000000000000000000.00 ॥ ५४॥
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy