________________
॥ ५४ ॥
४
८
१२
Jain Education In
चक्रं नहि संविशति -
परित्रम्:
बलतो नमितोच्च भूधरे विहिते दिग्विजये प्रभो ! त्वया । समदेद्विरदः स्वशालिकामिव चक्रं नहि देव ! संविशेत् ४ सर्गः - २ को हि अजितः :
सचिवः शुचिवाचमूचिवान् सुमतिः श्रीभरताधिपं प्रति ।
ननु कोsस्त्यजितो जगज्जिति त्वयि नाथेऽपि रवौ तमोंऽशवत् ॥ ६४ ॥ बाहुबली अजितः -
स्मृतमाः ! प्रथमस्तवाऽनुजोन महाराज ! भृशं वशंवदः । स हि बाहुबली बलीयसां ततिभिः प्रस्तुतविक्रमस्तुतिः गुणरत्ननिधिर्बलाम्बुधिः सहितः स्वस्य महामहीधरैः । प्रसरन्निजमुद्रया स्थितः स्थिर-ओजोवडवाग्नि भीषणः भरतो हि वणिक्
अविजित्य महाबलं ह्यमुं भवता दिग्विजयस्य कैतवात् । वणिजेव विदेशयायिता विदधे कोऽपि पराक्रमस्तु न अनुजः संमहा महाभुजस्त्वतिकीर्तिश्च बलं च मेध्रुवम् । इति चक्रिवचो निशम्य स न्यगद्द् मन्त्रिवरः ससंभ्रमम् मन्त्रिणा भरतः प्रेरितः
उपमेयबलोऽमुनाऽधुना भुवने त्वं भुवनेश्वरोऽपि सन् । विजितेऽत्र महाभुजेऽनुजेऽनुपमौजा भव चक्रनायकः स्वसमं समुपेक्षसेऽथ तं सरलः स्वच्छनितान्तवत्सलः । लघुनाऽपि लघूकृतं वचो गणयिष्यन्ति नृपाः कथं तव ? कुरुषे प्रथमं रणं न चेद् निजदृतं विसृज प्रभो ! ततः । समुपेत्य नमत्यसौ यथेतरथा तु त्वममुं प्रणामय ॥ ७१ ॥ १ समदो हस्ती । २ महसा सहितः - समहाः ।
For Private & Personal Use Only
ational
000000000000000000000.00
॥ ५४॥