SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक सर्ग:-३ (श्रीपनमभ-मल्लिजिनौ-) पश्याऽऽहिता दुनिगडे प्रमादेझको वयं दुःखकदन्नमेव । प्रभोऽसि सौख्यामृतमात्तधाम ! भवे त्वदन्ता किमिदं न भलिः ॥१२॥ (श्रीसुपार्श्व-अरनायो-) श्रीवीतरागेन्द्र ! शिवश्रिया - सुखा-ऽऽसुखाद्यल्पविकल्पभार! पार्श्वे न तस्याऽक्षरणोऽहिना ना (2) श्वेवृन्दमातिष्ठति नैव नाथ ! ॥ ९३ ॥ . १ हे प्रभो ! हे आत्तधाम ! (प्राप्तज्योतीरूप !-धाम-शब्दः ज्योतिः--पर्यायः-अकारान्तश्च) वयं भवे संसारे, प्रमादरूपे दुर्निगडे आहिताः सन्तः दुःख8 कदमकमेव अग्रक:-अमः (अन एव अद्मकः-स्वार्थिक:-क:) तत् त्वं पश्य । अस्य एतादृशस्य दुःखस्य प्रतीकाररूपं किमिदं सौख्यामृतमेव त्वदन्ता भल्लिा181 शत्रं न ? अर्थात् त्वत्समीपस्थितं सौख्यामृतमेव तस्य कष्टस्य छेदनाय भलि: पर्याता । २ हे श्रीवीतरागेन्द्र | हे नाथ ! हे अमुख-आसुखावल्पविकल्पभार । त्वं शिवश्रिया विराजसे (असुखं दुःखम, आमुखं संसारसुखम् ) तस्य वीतरागस्य पार्श्व अहिना सर्पण सह अक्ष-रणो न-रुद्राक्ष-ध्वनिन (अन्ये देवा रुद्राक्षेण 8 जापं जपन्ति, ससर्पाश्च) एवमेव तस्य पाश्वतृन्दमपि न आतिष्ठति (अन्येषां केषांचित् पूज्यतमानां निकटे श्ववृन्दमपि रश्यते) [अत्र 'श्ववृन्दम्' इत्यस्य उपरि 181 गतो रेफ:-चित्रकाव्यार्थमेव प्रयुक्त इति सम्बतें.] नाऽत्र 'ना' शब्दार्थों गम्यते । Jain Educationale mnational For Private & Personal use only 000000000000000000000000000000000000& 036000000000000000OOOOOOOOOOOOOOOOOOOOOVER Kanw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy