________________
रित्र
POOTOO0000000
ज्ञानद्धिं प्रथम प्रदाय सुयतिव्यूहाय यो भुक्तवान् स खामी मम गो-तमोऽपहरतु श्रीगौतमोऽयं गुरुः ॥८॥8
श्रीअतिमुक्तको मुनिः - येन नारदमुनेः पुरः पुरा सिद्धतीर्थमहिमा महाद्भुतः। कीर्तितः सुकृतकीर्त्यलंकृतः सोऽतिमुक्तकयतीश्वरोऽवतात्॥ ४ 8 श्रीसूरीन्द्राः - .यः पञ्चधाऽऽचारविशेषितश्रीरवाप्तसिद्धान्तसमुद्रपारः। सूरीन्द्रवर्गोऽस्तु सुबोधिरत्नभरप्रदो ज्ञानरुचाग्रदीपः॥8 8 ग्रन्थकर्तुरात्मलाघवम् -
पुण्डरीकचरित्रस्य प्रोज्ज्वलस्य विलोकने । मार्तण्डमण्डलस्येव स्वल्पदृष्टिः क्षमोऽस्मि किम् ? ॥ ११ ॥ 8 मुनिप्रेरणया प्रवृत्तिः - मुनीनां पितृतुल्यानां वाक्यालम्बनतोऽथवा । करिष्यामि पदोच्चारान् बाल: स्वल्पवलोऽप्यहम् ॥ १२ ॥ तथाच:
शत्रुजयमाहात्म्ये पूर्वांचार्याः - सिरिसत्तुंजयगिरिवर-माहप्पं भदबाहुणा रइअं। श्रीशचुंजयगिरिवरमाहात्यं भद्रबाहुना रचितम् ॥ तत्तो य वयरसामी उद्धरइ इह समासेण ॥१३॥ ततश्च वज्रस्वामी उद्धरति इह समासेन.॥ १३ ॥ तं इह पालित्तेणं उद्धरिअं गिरिवरिंदरंदाओ। तद् इह पादलिप्तेन उद्धृतं गिरिवरेन्द्ररौद्रात् ।
१ गोः वाण्याः , तमः-अज्ञानम्-गो-तमः । २ "रुंदो विउल-मुहलेसु"-(दे० स० व०) इति देशीनाममालावचनाव अत्रत्यो रुंद-शब्दो विपुलार्थः, स च रौद्रशब्दप्रकृतिक इति ।
0000000000000000000000000000000000000000000000000000
0000000
॥३॥
Sooooo
Jain Educatio
Sternational
For Private & Personal Use Only
jainelibrary.org