SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ फिटरीक - दाता सख्यमितीव चक्रिकमलां जन्मद्वयस्याऽनुगा यो हष्टां कृतवान् करोतु स जिनः शान्तिः प्रभा सप्रमाम् ॥ श्रीनेमिजिनः - गत्वोहाहमिषान्निजोजसगुणेनैवाऽष्टजन्मप्रियां मोहारेः प्रविमोच्य पाणिनिहिते दीक्षाऽभिधे भाजने । हस्तक्षालनवत् प्रदाय विमलज्ञानाम्बु सिद्धेः सुखं भोज्यं भोजितवान् स्वयं तु बुभुजे पश्चात् स नेमिः श्रिये ॥४॥ श्रीपार्श्वजिनः - यः पूर्व कमठस्य वृष्टिसमये नागेश्वरात् सोल्लसद्-देहो वृद्धिमयन् सुरद्रुम इवोत्सर्पत्फणापल्लवः । उन्मीलत्सुमना विनीलकिरणैः परिव प्रावृतो जातज्ञानफलस्तदैव कुरुतात् पार्श्वः श्रियं पार्श्वगाम् 8 श्रीवर्धमानजिन::४स्वामी श्रीत्रिशलोदरेऽतिलघुतां स्नात्रे पदप्रान्ततो मेरोनर्तनशिक्षणे च गुरुतां विश्वे निजां दर्शयन् । मातुगौरवमुच्चकैः कथितवान् यो गर्भयोगी जिनः सोऽस्तु ध्यानविवर्धमानमहिमा श्रीवर्धमानः श्रिये ॥६॥ 8 श्रीगुरुः पुण्डरीका - १२ आद्यं केवलरत्नकोशमचलं शत्रुजयाख्यं जवाद् गत्वा यः प्रकटं विधाय विजितक्रोधादिशत्रुव्रजान् । योधेन्द्रानिव सन्मुनीन् विहितवानऽक्षीणलक्ष्मीयुतान् श्रीनाभेयनिदेशतः स गणराट् श्रीपुण्डरीकोऽवतात् ॥8 8 श्रीगौतमो गुरु:४ अस्त्यक्षीणमहानसी मयि यथा लन्धिः स्वभोगावधिः स्यादेषाऽपि कदा तथेति मनसा ध्यात्वेव हस्तस्थिताम्। 500000000000000000000000000000000000000 00000000000000 SchooCodb6d688560060OCOooOOOOOOOOOOOOOOOOOOOOOO ॥२॥ Jain Education national For Private & Personal Use Only djainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy