________________
0000000000000000000000000000000000000000000000000000000
॥ श्रीजैनी शारदा विजयते ॥
अहेम् । श्रीपुण्डरीक-चरित्रम्
श्रीरत्नप्रभसूरि-शिष्य
आचार्यश्रीकमलप्रभविरचितम् । मङ्गलानि - 8.श्री-कीर्ती-श्वरता-ऽऽत्ममोदसदनं दुष्कर्मनिष्कन्दनं स्थैयौं-दार्य-विवेकिताप्रमदनं सर्वाऽमरामोदनम् । स्फूर्जत्सप्तनयं सुहेतुनिचयं विज्ञातविश्वत्रयं पायात् पुण्यमयं सुमङ्गलमयं वो वाङ्मयं चिन्मयम् ॥१॥
श्रीप्रथमो जिनः - विश्वच्छायाविधायी सकलसुकविपुस्कोकिलाचवाचः संस्कुर्वन् मञ्जुरीतिप्रभृतिचतुरतामञ्जरीस्वाददानात्।।
आकल्प स्थायिरूपोऽतुलरस-फलदःसद्विवेको रसालो येन प्रारोपितोऽसौप्रथमजिनपतिर्यच्छताद् वाञ्छितानि॥8 8 श्रीशान्तिजिनः - ४ दत्तेऽल्पादपि सेवनान्निजतुलां पारापतस्यात्मनो देहेनाऽपि तदेष मे त्रिभुवनेश्वर्या जिनेन्द्रश्रियः ।
१ सप्त नयाश्चैतेः-नैगमः, संग्रहः, व्यवहारः, ऋजुमूत्रः, शब्दः, समभिरूढः, एवंभूतश्च । २ प्रवचनम् । ३ चितेः कारणात-उपचारदृष्टया चिन्मयम् । ४ उच्चवाच:-उच्चा वाचः संस्कुर्वन् । ५ त्रिभुवनेश्वर्याः चक्रवर्तिश्रियाः ।
0000000000000000000000000000000000000000000000
Jain Education
national
For Private & Personal Use Only
xhinelibrary.org