________________
चरित्रम्.
10000000
पुण्डरीक-कप्पं पाहडेभिन्नं भणिमो संखेवओ सारं ॥१४॥ कल्पं प्राभृतभिन्नं भणामः संक्षेपतः सारम् ॥१४॥
पौण्डरीकी कथा श्रूयताम् - ॥४॥
अतश्च४ 8 विवेकलोचनार्कस्य श्रीनाभेयजिनेशितुः। धर्मवीरत्वशृङ्गारसुभगस्याद्यचक्रिणः ॥१५॥ शत्रंजयस्य सिद्धाद्रेश्चरित्रैश्चित्तचित्रदा । पौण्डरीकी कथा पुण्या पुण्याय श्रूयतां जनाः ॥१६॥ सत्पण्डिताः
-(युग्मम्) प्रसद्य सद्भिविद्वद्भिर्मदाग्गुम्फे मनो निजम् । नर्मल्याय निधातव्यं कतकक्षोदवज्जले ॥१७॥ 8 अयोध्या8 अस्त्यऽयोध्येति नगरी गरीयासंपदास्पदम् । याऽहन्नाथा नृत्यतीव देवगेहध्वजैर्भुजैः ॥१८॥ ४ मणिवप्रस्फुरंद्धाम-जीरे प्रासादपद्मिनि । यस्याः प्रविष्टो मध्याह्न हंसो हंस इवाऽऽबभौ ॥१९॥ ४ दानं प्रियवाकुसहितं ददतो वीक्ष्य सज्जनान् । मौक्यतो लजिता यत्र कल्पवृक्षास्तिरोऽभवन् ॥२०॥
४मानयन्ति सदा पुत्राः पितृन् यत्र पुरे भृशम् । इति प्रेक्ष्येव कामा-ज्यों धर्म पीडयतो नहि ॥२१॥ १२8 ऋषभो भूमिपतिः-पौराश्वः४ अर्हन् श्रीऋषभस्तत्र पाति भूमीपतिः प्रजाः। सुरा-ऽसुरशिरोरत्नराजिनीजितक्रमः ॥२२॥
आचारचातुरीचारु विश्व विश्वं चकार यः। स्रष्टत्यवादि पुरुषोत्तम-नाभिभवो जनः ॥२३॥ ४ १ एकः श्रीशत्रुजयकल्पः श्रीपादलिप्तमूरिणा संकलित- इति जैनग्रन्थावल्यां दृष्टम्, स एव अत्र अमेन ग्रन्थकृता ४ स्मृत इति सुसंभवम् । २ अत्र धामानि नीराणि, प्रासादाः पनानि । ३ मूकभावात् । ४ कृतारात्रिकमः । ५ विश्वं समस्तम् ।
Ro-occoonmoooookiAIN000000000000000000000
॥४॥
Jain Education
national
For Private & Personal Use Only
Joiw.jainelibrary.org