________________
पुण्डरीक
४ बालेचन्द्रऽतिकौटिल्यं चञ्चलत्वं समीरेंगे। वहावेवातिदाहित्वं न पौरेषु कदाचन ॥२४॥ प्रीयन्ते गो-रसैर्यत्र गो-पोला उभयेऽपि हि । दान-सद्गतिसंयुक्ताः कुंजराश्च वृकंजराः ॥२॥ हृदि स्त्रीदर्शनाद् मारो बन्धश्च प्रेमतो नृणाम् । [प्तिमनो-वाक्-कायानां क्रियते यत्र यजनैः ॥२६॥ पवित्रा सचरित्रा च समृद्ध। तत्र धर्मिणि । न्यायिनि दानिनि सर्वाऽप्युर्वराजनि राजनि ॥२७॥ प्रभोः प्रगयिनी कीर्तिः सुरा-ऽसुर-मरेश्वरान् । नमयामास तन्नासावधिज्यं विदधे धनुः ॥२८॥
किंबहुना? धान्यादिना जिन-इनः स तमोऽपहार कुर्वस्तु येषु न केरै विधेऽङ्गितापम् । ८ धन्या जनाः प्रभुमहेषु च यैः सपुण्याः पीतः कुतूहलरस: स्मितपद्मनेत्रैः ॥२९॥
ऋषभपत्न्यो8सुमङ्गला खरूपेण दृशोराहितमङ्गला । सुनन्दा च सदाऽऽनन्दा प्रभोः पस्न्यौ बभूवतुः ॥३०॥
स्वामी ताभ्यामनासक्त-मनाः स बुभुजे सुखम् । पारो भोगफलाम्भोधेः प्राप्यते कथमन्यथा ? ॥३१॥ ४ अथाऽसंपूर्णषट्पूर्व-लक्षा देवी सुमङ्गला । दधेऽस्य गर्भ मोक्तिकं शुक्तिकेव पयोमुचः ॥३२॥
१ द्वितीयाचन्द्रस्य अतिवक्रवात् । २ पवने । ३ गो-रसाः दधि-नवनीतादिकाः, वाणीरूपाश्च । ४ गो-पालाः पृथ्वी-8 18/पाला.. आभीराश्च । ५दानं मदः, ददनं च। सद्गतिः-प्रशस्तं गमनम्, सद्वोधश्च-गतेोधार्यखात-अथवा गतिः स्वर्गादिः४] १६ गुप्तिनिषेधपक्षे गुप्तिः कारागृहम् । ७ तत असा ऋषभो न धनुः अधिज्यं विदधे-कील् एव सर्वेषां वशीकरणात । ८ इनः४ 18 सूर्यः, पतिश्च । ९ कराः किरणाः, रोज-देया भागाथ।
3000000000000000000000 5000000000000000000000
10000000000000000000000000000000000000000
8
॥५
॥
Jain Education
national
For Private & Personal Use Only
Halainelibrary.org