________________
पुण्डरीक- 8 स शशाङ्ककलामिवाऽमलामवलोक्याऽतिकृशां च सुन्दरोम् ।
॥ ५२ ॥
४
८
१२
सचिवान् परिपृष्टवान् नृपः प्रति तं प्राहुरमी अधोमुखाः ॥ ४३ ॥ | तव दिग्विजयायवासरादियमुच्चैर्व्रतसं जिघृक्षया । नृप ! षष्टिसहस्रवत्सराण्यकृतोऽस्तांऽशनमद्भुतं तपः ४३ सुन्दरीप्रव्रज्या
अथ चक्रधरोऽपि सुन्दरीकृतचित्तः सह सुन्दरी मिमाम्। परिगृह्य विभोः कराद् व्रतं स तदाऽऽदापयति स्म सोत्सवम् लघुभ्रातॄन् प्रति दूतप्रेषणम् -
अभिषेकविधावनागतान् वितते द्वादशवार्षिकेऽवि तान् । अभि दूतगणं व्यसर्जयद् भरतोऽष्टानवतिं निजानुजान् स्वनमस्करणाच संगमाद् भरतेशः त्वरितं प्रमोद्यताम् । इति दूतवचो निशम्य तद् जगदुस्ते जगदुद्धरा नृपाः ॥ अस्माकं स्वामी तु ऋषभ एव जनकः -
प्रविभज्य स राज्यमात्मनो जनैनोऽस्माकमदात् पुराऽस्य च । भवतां पतिरेष लोभतः कथमस्मत्त इदं समीहते। इतरेण नहि प्रयोजनं निजराज्यं ननु रक्षितुं क्षमाः । बलतोषजुषो वयं स्वयं कथमेनं प्रविदध्महे पतिम् १ ॥ ४९ ॥ भरतो हि हतधीः
हतधीरतिधीर एष चेत् रणरङ्गे समुपैतु तज्जवात् । न वयं च पराश्च एवं भोः ! स्वशरैर्नर्तयितुं तमागतम् ५० रुषिता अपि भो ! भृशं वयं निजतातेन समं विमृश्य तु । समरं भरतेन कुर्महे कलहारम्भरतेन नाऽन्यथा ५१ अष्टापदे ऋषभस्य देशना -
१ अकृत - चकार । २ अस्ताशनम् - अस्तं क्षिप्तम्- अशनं भोजनं यत्र तपसि तद् अस्ताशनम् । ३ जननो जनकः - ऋषभदेवः
Jain Education International
For Private & Personal Use Only
चणि सर्गः - २
1000
www.jainelibrary.org