SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ॥५१ ॥ 0000 पुण्डरीक-प्रविजित्य सुरं व्यतीयिवानथ खण्डप्रतिपातिकां गुहाम्।सुरसिन्धुतटेऽथ दक्षिणे विजितेऽत्राऽऽपं निधीनसो नव 8 अयोध्याप्राप्ति: सर्ग:-२ प्रविधाय निदेशवर्तिनः सकलानिरथमसौ नरा-ऽमरान् । स्वपुरं प्रति चेलिवानथो स्वगुहां सिंह इवाऽतिदुस्सहः भटेहेतिभिरत्र दर्शयन्निजतेजोऽङ्करकानिवाऽग्रतः। निजभूपशतातपत्रकैः कुसुमानि स्वयशस्तरोरिव ॥३६॥ अनतान् नमयन् प्रसादयन् प्रणतानुन्नमयन् विवेकिनः। विदुषः परिपूजयन्नयं तदयोध्यानगरं समासदत् ॥३७॥ अयोध्यावर्णना (युग्मम् ) मणि-तोरणराजिराजितां मुदितोत्कण्ठितपौरपूरिताम्। कुतुकाकुलसरकुलनिय विलसल्लास्यविलासितेक्षणाम् । ८४अतिनिर्मलरत्नपुत्रिकाङ्कितमश्चोच्चयचारुवीथिकाम् । निजदिग्विजयोत्थगीतिकाऽभिनवाऽऽकर्णनकर्णहर्षदाम्॥ 8 कलमगलतौर्यगजितेनटयन् केलिकलापिनां कुलम् । प्रविवेश पुरीमरीणरक भरतो मुद्भरतो नृपाधिपः ॥४०॥8 (विशेषकम् ) स्वपुरोहितरत्ननिर्मितान् बहुमाङ्गल्यविधीन् नयन् ययौ। निजसौंधमसौ धराधवः शुचिसौधर्मसदः सुरेन्द्रवत् । १२४ चक्रधराभिषेक:४ कलमङ्गलगानपूर्वकं विधिना द्वादश वत्सराण्यथो । अभिषिच्य नरा-ऽमराधिपैविधे चक्रधरोऽयमादिमः ४२ भरतभगिनी-सुन्दरीकृततपांसि १ आप माप । २ भटहेतिभिः भटशस्त्रैः। ३ पुत्रिका-भाषायाम्-'पुत्तलिका'। ४ अक्षीणकान्तिः। ५ सौधम् 8 18 आवासम् । ६ सौधर्मसभाम् । 0000000000000000000000000000000000000 SOOOOOOOOOOOOOOONarcomooRNOOD For Private & Personal Use Only PRww.jainelibrary.org Jain Education Ternational 10
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy