SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-४ भुवनोत्तमवल्लभायान्वितमालोक्य भवन्तमीश्वर ! । घनसास्तकं स्मरामि तं फणिवल्लीयुगलेन शोभितम् ॥ परिषद अथ सस्मितमाह भूपतिः किमहो! त्वद्वदनं प्रियंवद ।चलितोत्कविलोचनद्वयं सुपरिम्लानमिवाद्य वीक्ष्यते ॥ सर्ग:-२ अवदत् तदनु प्रियंवदस्तदयोध्यानगरं विनाऽधुना । मम नो रमते मनो मनोरमभूमावपि संप्रति प्रभो! ng ४ असुखे न समेति रोचते निशि निद्रान दिने न भोजनम् । अत एव तनुस्तनुप्रभाऽजनि भूजानिशिरोमणे! मम यत:8"असुखंच सुखं च चेतसि स्थितमस्त्येव न जातु वस्तुनि।भविनःसुखिनः स्युरत्र यैर्यतिनस्तैरिह दुःखिताः खलु" भुवि किंनगराणिसन्ति नोबहवः किंनजनाश्च सन्ति वा निजजन्मपुरेसजन्मभिःसह यास्यात् प्रमदःसनाऽन्यतः इति तद्वचनात् सचेतनः समयित्वा कियतोऽपि वासरान्।समभूत्स्वपुरं समायितुंसमहीशः सहसा समुत्सुकः अथ सा सुरसिन्धुदेवताऽप्यवगत्यैव मनो नरेशितुः। निजगाद चिरं प्रसादिता भवताऽक्षोभवताऽहमीश्वर ! 8 तव दर्शनसौख्यसस्पृहा अथ साकेतनिवासिनीः प्रजाः। नृप! मोदयतां भवान् मयि प्रणयो विस्मरणीय एषन 8 इति भोगवियोगदं वचोऽप्यवदत् साऽत्र सुरी सुरीतिमत्। विदुषी हृदि नो तथासुखे यतते प्रेमविधौ यथा भृशम् ।। १२४ उचितोक्तित एव रञ्जितो भरतोऽवोचत देवि! मेऽनिशम्। ददती मनसो मतं सुखं भवती विस्मरतीह किं कदा 8 गङ्गोत्तरतटविजयःइति स स्ववशां प्रमोद्यतां सुरसिन्धुं भरतक्षितीश्वरः। प्रचचाल सुखेन सैन्यात् प्रविजित्याऽत्र तदुत्तरं तटम् ॥ 8 खण्डप्रतिपातिकागुहाविजयः, नव निधानानि च१ उत्कम्-उत्सुकम् । २ यापयित्वा । ३ मुरीतियुक्तम् । ४ सैन्यम् एव पादौ यस्य सः । OOOOOOOOOOOO 5000000000000000000000000000000000003 Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy