________________
पुण्डरीक-8सुपवित्रये मेऽद्य मन्दिरं स्वपदाम्भोजरजाप्रसादतः।इति मानसमानमुज्ज्वलं वितर त्वं सुतरस्विनां वर! ११ चरित्रम्। ॥४९॥ विनमः खचरेशितुः सुता नृपते ! जीवितवल्लभा तव । मम गेहमुपैत्वहं यथा निजशक्त्या विदधामि सेवनम्।
गङ्गागृहे भरतगमनम्इति भक्तिपुरःसरी सुरी सुरसिन्धुर्नरसिन्धुरं तदा । अधिरोप्य विमानमानयन्निजगेहे परिवारसंयुतम् ॥१३॥ विमलैः शिशिरैः सुगन्धिभिः सुकमारवसनैदिवोभवैः। विविधैरपि दिव्यभोजनर्जननाथं तमुपाचरत् सुरी।।
ससुधावसुधासुधारितैर्ललितैनन्दनचन्दनैः सुमैः । अनुरञ्जितमानसं नृपं विदधे सा नति-मानसंगता ॥१५॥ 8अवगत्य मनःप्रकाशितैः सविभावैःशुचिहावभावकैः। सुरसोऽप्यमरी जनो भवेत् इति भावं सुरतं सुरीव्यधात्
भरतस्य मनो मनागपि स्पृहयामास यत्र तत् सुरी। उपभोगविधावुपानयदवधिज्ञानवती स्वशक्तितः ॥१७॥8 विनमेस्तनयां च भूपतिं सुरसिन्धुः समुपाचरत् तथा। न विवेद यथा मनस्तयोयतिरिक्ताममरीमिमां मुदा 18 अतिदक्षतयाऽतिसेवया ललितत्वेन वशंवदीकृतः। अथ ताममरीमरीरमद् भरतो मुद्भरतो रतो भृशम्१९४/
18 गणया सह दैविकं सुखं बुभुजे भरता१२विनमे सुतयाचगङ्गया सहमानुष्यक-दैविकं सुखम्।बुभुजेस निजेच्छयाऽयाऽऽसे रमेशोऽत्रसमा सहस्रकम् । ४ सुरसं प्रविलोक्य हर्षितं सुरसंगीतकरोऽन्यदा नृपम् । स तु बन्दिवरः प्रियंवदो वदति स्म प्रकटोचविस्मयः॥
अयोध्यास्मृतिः
१ सुधासहितायां वसुधायां सुधारितैः । २ अरीरमत्-रमयामास । ३ हर्षभरतः । ४ अच्छया-निर्मळया । ४५ आस-चिक्षेप ।
NOOOOOOOOOOOOOOOOO
Jain Education in Stational
For Private & Personal Use Only
Satarjainelibrary.org