SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४८॥ पुण्डरीक-अयमादिजिनेन्द्रनन्दने भुवनेन्द्रो धृतरागधी-रयः । हृदयं मम धीरयत्यपि स्वदृशा सौम्यरुचिस्पृशा भृशम् ॥२॥ ४ चरिक -इति स्मयः। सर्गः-२ भुवनोत्तमकामिनीजनो हृदये ध्यायति यं रतक्षणे। रमयेद् यदि सोऽपि मा विभुः परशृङ्गारसुवासुवाम्बुधिः॥३8 -इति स्मरः । भरतेश्वरनेत्रजं जनद्वितयीहृत्कमलेऽस्ति मे तथा। अचिरादपि कामिनीजनप्रभुता संभवितेति वेम्यहम् ॥ ४४ -इति हर्षः॥ किमु मौग्ध्यमथो महोदधेः किमहं ज्ञानमहोदधेः पुरः। विदुषा विभुनाऽधुनाऽमुनासह शक्ष्यामि न वक्तुमुत्तमम्॥५३॥ -इति साध्वसम् ॥ चिरमित्यनुचिन्त्य ढोकने निहितेऽसौ सुरसिन्धुदेवता । प्रणनाम सखीशताऽऽवृता भरतं भारतभूमिदैवतम् ॥६॥४ ___ या सुरी सा गङ्गाःप्रतिहारिकया सुविष्टरे निहिते रत्नमये सुरापगा। भरतेशितुरग्रतस्तदा प्रविवेश स्मितहष्टलोचना ॥७॥ प्रथितप्रभुता-पवित्रितं पृथिवीशोऽप्रथयद् वचः शुचि। सुखिनी किमु देवि ! विद्यसे सं पुनाना जगतो जनं जलैः॥ अवदत् स्मितभासुरीकृताऽखिलरत्नप्रतिभा सुरी च सा। जयति त्वयि देव! किं कुतोऽप्यसुखं स्याद् जगदीश! जन्मिनाम् ॥९॥8 नवकीर्तिसरोऽन्तरे मनः-कलहंसः सुखितोऽस्मि मे तरन् । भवताऽस्मि कृता पवित्रतास्पदमद्य त्वनवद्यदर्शन॥8. १ म-आसने । २ स पृथिवीशः । COOOOOOOOOOOOOOOOO Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy