________________
00000000
पुण्डराक-तत एकत उच्चयानतः खसखीवृन्दसखी स्मयन्मुखी। मुदितोदेतरत् पुरः प्रभोरिह मन्दाकिनिदेवता जवात्।।८६ ॥४६॥8 सुरीदर्शनाद् भरतो विस्मितः
निजदेहमहोजले नृणां नयनं नीरजयन्त्यसौ तदा। भरतेशितरप्यपाहरत हृदयं रागतरङ्गभङ्गिभिः ॥८७॥8 अथ स त्रिदशापगां स्मरद्विमलस्नेहिलसारसौरभम् । अवलोक्य रसाधिपो रसादिति चित्तान्तरचिन्तयचिरम्॥ विद्वद्गोरससंभवं स्मरविधिः सत्पौष्पमन्थानतः, शृङ्गारं सुदधि प्रमथ्य जलित,यङ्गवीनैनवैः। यदेहावयवान् प्रयत्ननिरतः सुस्नेहिलान् कोमलान , स्फूर्जत्सौरभसंभृतान् व्यरचयन् मन्ये मनोमोहिनः ८९8
शृङ्गारं दधि पात्रके व शशिनि प्रेयोगुणावेष्टिना, वैशाखेन युवाभिलाषनिचयेनैव स्वभार्याकरः। 18निर्मथ्य व्यतनोदिमा स्मरविधिः सारैः कषायादिमत्, ज्योत्स्नातक्रममुश्चदत्र जगतस्तापोपशान्त्यै ध्रुवम् ॥९०81 8फुल्लत्तामरसं रसप्रविलसत् सौवर्णनालं स्फुरत, पञ्चप्रोज्ज्वलपद्मरागकलितं स्याच्चेत् प्रसत्यभम् ।
अस्याः शोणतलस्य निर्मलनखज्योतिष्मतः प्रोल्लस-जङ्गाऽनय॑रुचतस्तु समतां ध्यात् पदाम्भोरुहः ॥९२/४ 8/अरम्भाद्या रम्भा न हरिरणुमध्यो न कलस, सुवर्णः सौवण्यों न भवति मृणालं न मृदुलम् । 18न कम्बुः शोभाम्बुस्थितिरशितिरु: सोऽपि शितरुक, सगर्हः स्याद् वहीं सुतनु ! तनुमालोकितवताम् ९२ प्रत्यंशं प्रतिवासरं निजतनुं छित्त्वा कलङ्काकितं, चन्द्रः पर्वणि चित्रभानुमेहसो मध्ये जुहावाऽऽशु यत् ।
१ मुदिता उदतरत्-उत्ततार । २ निजदेहतेजोजले । ३ नीरजयन्ती कमलयन्ती-कमलं कुर्वती-नीरजं हि कमलम् । 18 ४ चित्तान्तः अचिन्तयत् । ५ स्मरब्रह्मा । ६ पुष्पाणां समूहः पौष्पम् । ७ कषायरसादियुक्तं तक्रम् । ८ विकसत् । -18 ९ मध्ये कृशः । १० श्वेतकान्तिः चन्द्रः-अपि शितरुक् श्यामकान्तिः । ११ सूर्यतेजसः ।
8॥४ For Private & Personal Use Only
000000000ccommodacco.00
000000
॥
Jain Education International
www.jainelibrary.org.