SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-इनमणी रमणीकृतोऽशुभत्र रमणीयो रमणीयसः स्मरात् ।अधिको जगता रतीश्वरो हरवद्वेरिव गोपितोऽम्भसिाह चरिणम्. किल किञ्चित् कोमलेक्षणा रमयित्वा सुचिरं मृगेक्षणाः। विरराम ततोऽभिरामैरुग् जलकेलीरसतो रसाधिपः॥8 ॥४५ सर्ग:-२ नवरो खवरोधंयुक् सरस्तटगोऽयं रुरुचे रुचेः पदम् । घनकालमतीत्य तारिकाकलितो निर्मलचन्द्रमा इव ॥ धृतसहशचीवरस्तदा शुशुभे भूमिसँचीवरः स्थितः। किमु शारदचन्द्र-चन्द्रिका परिधीयास्ति सुवर्णपर्वतः॥8 अथ देवगृहं हिरण्मयं नृपतिर्वीक्ष्य विवेश यावता। मकरध्वजमूर्तिमद्भुतां पुरतस्तावदसौ व्यलोकयत् ॥७८ 8गुरुदिव्यसरोवरोद्भवैर्जलजैस्तं परिपूज्य च स्मरम् । स नृपोऽस्य च रङ्गमण्डपे किल शिश्राय मृगेन्द्रविष्टरम् ॥७९ भरतेन सुरीसमागमःइह काऽपि सुरी सुरीतिवित् समुपेत्य प्रणिपत्य तं नृपम् । अवतंसितपाणिपद्मका विदुषी प्रौढिमयुक्तमब्रवीत्। विजयख चिरं जगत्त्रयप्रभुनाभेयजिनेन्द्रनन्दन!। अवधार्य वचः सुधानिभं वसुधाधीश ! शृणु प्रसद्य मे ॥४॥ भरतक्षितिवासिनीचतुर्दशसाहस्रनदीश्वरीवृता । तव दर्शन मिच्छति प्रभो! ननु गङ्गा निजचित्तरगतः ॥८२॥४॥ इति तद्वचनं निशम्य स स्मितलीलाललितं किलाऽलपत् । तव वाग्विषये मनोरमे ! मम हर्षेण मनोऽरमेधते ॥८३४ १२ अथ भारतभूपतिप्रिया सहसा साऽऽह सुहास्यवासितम्। वचनाद् विदितामनोर मे(१)जगतीजीवितनाथ! किंतव इति तद्वचनं निपीय सा मुदिता यातवती च यावता। अभवन् सुविमानराशयः प्रकटास्तावदथाऽम्बरे सुरा॥8॥ १ स्मरादपि रमणीयः । २ जगतां हि मियो रतीश्वरः कामः-शिववः भयात् जले गोपितः प्रच्छन्नीकृत इव भरतः सरोवर-गतो भाति । ३ सुन्दरकान्तिमान् । ४ अवरोधो हि अन्तःपुरम् । ५ पदं स्थानम् । ६ मेघकालम् । ७ भूमिइन्द्रः। 18 ८ परिधानं कृत्वा । ९ मेरुः । १० सिंहासनम् । ११ सुरीतिं वेत्ति । १२ अरम् अत्यर्थम्-एधते-वर्धते । 10000000000000000000000000000000000000000000000000 0000000000000000000000000000000000000000000 Jain Education Internal For Private & Personal Use Only wibelainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy