SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक 18वति स्म ततः प्रियंवदो जय कपूरतरोऽतिथिप्रियः। विष ()तोऽप्युपनीय सेवनात् प्रददौ यः सुवचःसुर्धा मम॥ ४ चरित्रम्. ॥४३॥ नृपनाथ ! मया सदा तव श्रवंसी आश्रवसीमसेविते। मम कर्णसुखं मनोरमां परिहाय प्रदाति कोऽधुना ॥५८४ सर्गः-२ अथ ताः कुसुमावचायिकाः कुसुमालंकरणानि भूभुजे। ग्रथितानि सुभङ्गिभिर्नवान्युपनिन्युनयनाग्रतस्तदा ॥५९४ नृपतिर्नृपतिप्रियाऽपि सा मणिभूषां प्रविमुच्य पर्यधात् । कुसुमाभरणानि कोमलं सुरभि कोऽर्मेलतान्वितस्त्यजेत् | विहिताद्भुतपुष्पभूषणस्तुरगस्थोऽखिलभूविभूषणः । प्रचचाल निजप्रियायुतो धृतसन्नाह इव स्मरोऽङ्गवान् ॥६१४ ग्रीष्मवर्णनाःअथ तत्र तैपर्तुशोभितां जगतीशो जगतीमधिश्रितः। जगदे मुदितेन बन्दिना रवितापाऽपनयोद्यतं वचः॥३२॥ सविताऽपि सुनिष्टुरैः करैर्जगतीप्राणमतिप्रतापयेत् । दहतीह च भूतधात्रिका न तु दुष्कील इदं किमद्भुतम्॥६३४/ जैडसंगमकोऽत्र गोपतिर्भूशवरस्यविवर्धकोऽभितः। इति दु:खत एव धात्रिका-हृदयं त्यक्तरसं तदाऽस्फुटत्॥६४४ तनाऽऽतपतप्तरूक्षितक्षितिवीक्षारुषिते स्ववीक्षणे । नृपते ! घनगोस्तैनीवने शिशिरस्त्यानवैसे प्रसादय ॥६५॥8 रसनात् सुखमद्भुतं फलै रसनायां ददती तु नेत्रयोः। निजदर्शनतः सुनीलतायुत एवाऽघनगोस्तनीलताः॥६६ १ विषं हि जलम्, पद्म केसरम्, भृणालश्च । २ श्रवसी-कर्णी । ३ आश्रवसीमसेविते-आसमन्तात् श्रवस्य-श्रवणस्य सीमा सेविता याभ्यां ते । ४ निर्मलतायुतः । ५ तपतुः-ग्रीष्मतुः। ६ दुष्टः कालः । ७ जलसंगमकः--लयोरक्यात् । ८ गोपतिः सूर्य:-भूपश्च । ९ वैरस्यं विरसताम् । १० तपनः मूर्यः । ११ वीक्षणं नेत्रम् । १२ गोस्तनीवनं द्राक्षावनम् । १३ शिशिरेण 18 स्त्याना वसा वल्लिविशेषो यत्र । १४ बहुवचनम् । ४॥४३॥ 00000000000000000000000000000000000000000 0000000000 Jain Education inational For Private & Personal Use Only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy