________________
पुण्डरीक
18वति स्म ततः प्रियंवदो जय कपूरतरोऽतिथिप्रियः। विष ()तोऽप्युपनीय सेवनात् प्रददौ यः सुवचःसुर्धा मम॥ ४ चरित्रम्. ॥४३॥ नृपनाथ ! मया सदा तव श्रवंसी आश्रवसीमसेविते। मम कर्णसुखं मनोरमां परिहाय प्रदाति कोऽधुना ॥५८४ सर्गः-२
अथ ताः कुसुमावचायिकाः कुसुमालंकरणानि भूभुजे। ग्रथितानि सुभङ्गिभिर्नवान्युपनिन्युनयनाग्रतस्तदा ॥५९४ नृपतिर्नृपतिप्रियाऽपि सा मणिभूषां प्रविमुच्य पर्यधात् । कुसुमाभरणानि कोमलं सुरभि कोऽर्मेलतान्वितस्त्यजेत् | विहिताद्भुतपुष्पभूषणस्तुरगस्थोऽखिलभूविभूषणः । प्रचचाल निजप्रियायुतो धृतसन्नाह इव स्मरोऽङ्गवान् ॥६१४
ग्रीष्मवर्णनाःअथ तत्र तैपर्तुशोभितां जगतीशो जगतीमधिश्रितः। जगदे मुदितेन बन्दिना रवितापाऽपनयोद्यतं वचः॥३२॥ सविताऽपि सुनिष्टुरैः करैर्जगतीप्राणमतिप्रतापयेत् । दहतीह च भूतधात्रिका न तु दुष्कील इदं किमद्भुतम्॥६३४/ जैडसंगमकोऽत्र गोपतिर्भूशवरस्यविवर्धकोऽभितः। इति दु:खत एव धात्रिका-हृदयं त्यक्तरसं तदाऽस्फुटत्॥६४४ तनाऽऽतपतप्तरूक्षितक्षितिवीक्षारुषिते स्ववीक्षणे । नृपते ! घनगोस्तैनीवने शिशिरस्त्यानवैसे प्रसादय ॥६५॥8 रसनात् सुखमद्भुतं फलै रसनायां ददती तु नेत्रयोः। निजदर्शनतः सुनीलतायुत एवाऽघनगोस्तनीलताः॥६६
१ विषं हि जलम्, पद्म केसरम्, भृणालश्च । २ श्रवसी-कर्णी । ३ आश्रवसीमसेविते-आसमन्तात् श्रवस्य-श्रवणस्य सीमा सेविता याभ्यां ते । ४ निर्मलतायुतः । ५ तपतुः-ग्रीष्मतुः। ६ दुष्टः कालः । ७ जलसंगमकः--लयोरक्यात् । ८ गोपतिः
सूर्य:-भूपश्च । ९ वैरस्यं विरसताम् । १० तपनः मूर्यः । ११ वीक्षणं नेत्रम् । १२ गोस्तनीवनं द्राक्षावनम् । १३ शिशिरेण 18 स्त्याना वसा वल्लिविशेषो यत्र । १४ बहुवचनम् ।
४॥४३॥
00000000000000000000000000000000000000000
0000000000
Jain Education inational
For Private & Personal Use Only
jainelibrary.org