SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 00000000000 पुण्डरीक-यः स्वर्णान्यवगम्य गाढमृदुतामाश्रित्य रत्नोचयं त्यक्त्वा क्षारमिहाऽश्व-वारण-मणीन् सुज्ञानतः कामिनीम् ।।४ चरित्रम् . साधूक्त्या हृदि कल्पितं प्रवितरन् मेरु चरन्नाचलं वाघि कामगवीं च कल्पफलदं वेगाद् विजिग्ये विभुः॥४६॥ किंबहुनायद्वाक्यं न शृणोत्यसो न स कवियाँ नेक्षते साऽमरी नारी चारुचिराऽपि नैव सुभगाऽरण्याकुलीपुष्पवत् । विश्वे यानभिषेणयेन्नहि नृपास्ते न प्रशंसास्पदं ते स्युनों हृदयालवो हृदयगो येषामसौ न प्रभुः ॥४७॥ देवि ! गङ्गे यमधिपो रङ्गं गेयगुणोऽकरोत् । पीयूषरसनाशां तु रसनां मे बिभर्त्यसौ ॥४८॥ 18अलंकृतसुवाग-ऽङ्गा गङ्गाऽग्रे का वदत्यसौ। सुभद्रयेति तन्त्रोक्ते व्योम्नि प्रोचेऽथ जाह्नवी ॥४९॥ मनोरमे ! तवाऽऽसिच्य गयां पीयूषवर्षिणीम् । जातौ मद-प्रमोदाख्यौ कौँ मे तर्णकाविव ॥५०॥ 8मनोरमे ! मनोरं मे रमयित्वा वचोऽमृते । मनोरमेऽथ विरम तृष्णाशान्त्यै सुधां पिब ॥५१॥ 8 अमुं मम वनाऽऽयातमवनायाऽवनेः स्थितम् । द्रष्टुं याम्यथ चक्रेशं चक्रे शं योऽत्र जन्मिनाम् ॥२२॥ 8/प्रविश्य कर्णयोरस्य गुणैर्बद्धवा मनो मम । तत्पाा जगृहे तन्न शक्नोम्यत्र विलम्बितुम् ॥५३॥ ४ अनयोर्वचनं परस्परं प्रवदन्त्योर्मनसोऽनुरागतः। व्रजति स्म विमानमाशु तत् नृपचित्ते प्रवितीर्य विस्मयम् ॥५४४ अबलामुखतः स्तुतिः श्रुतेत्यतिमन्दाक्षविलक्षमानसः । स तदा स्थितवानऽवाङ्मुखो वसुधावज्रधरो हृदा गुरुः॥8 ४ मम जीवितवल्लभः सुरा-ऽसुरनारीहृदये शेयो ध्रुवम् । इति तत्र तदा सुभद्रया विकसद्वक्त्रसरोजया स्थितम्॥४ १' आकुली' भाषायाम्-'आवळ' शब्देन ख्याता, तस्याः पुष्पाणि पीतानि मनोहराणि प्रसिद्धानि । २ अवनेः-पृथिव्याः, अवनाय-रक्षणाय । ३ शं-सुखम्, चक्रे-कृतवान् । ४ वजधर-इन्द्रः । ५ शेते इति शयः-निवासी । ४॥४२॥ 300000000000000000000000000000000000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy