SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-हारङ्गाद नित्यरताः सुलब्धविषयाः निजित्य संतोषितार-तस्यैकस्य सुवर्ण्यतेऽत्र महिमा श्रीवीर-शृङ्गारिणः ४१४ चरित्रम् क्रान्त्वा भूमिभृता शिरांसि सहसा सर्वत्र सधोदयो यः शुद्धोभयपंक्षभाक् कुवलयामोदप्रदोऽहनिशम् ।। ज्ञानोन्नम्रसरस्वतीरसभृतात्-यजन्म जज्ञे जिनात् सोऽयं सूरेंगणे कलां प्रवितरन् जीयात् स्थिरेन्दुर्नवः॥४२॥8 8/हेमन्तस्तनुकम्पनेन शिशिरो निष्पत्राधानतः, तजातिप्रसवैच्छिदे मधुरसौ ग्रीष्मस्तु संतापनात् । प्राट् हंसनिवासनात् शरदहो! तच्छीर्षविच्छेदनात् शत्रौ षड्विधकाल एव यदसि प्रादात् पुनः पञ्चताम् ॥ बाहर्यस्य विषादकज्जलजलस्थानेषु दुर्वैरिणां वक्त्रेषु स्फुटखड्गलेखिनिकया साक्षेपनिक्षिसया। सगिभित्तिषु सुस्थिरां जयभवां कीर्ति प्रशस्ति स्थिरा-मेणाङ्केद्युतिनिर्मला यदलिखत् तत् कस्य नात्यद्भुतम्॥8 यो राजा च्युतधर्मिणां क्रमयुगप्रक्षालनोत्थैर्जलैः श्रीखण्डद्रवसान्द्रित रचितया दानक्षणे गङ्गया। ४/कालिन्दी रिपुकामिनीनयनीरैः कृतां साजनैः संमील्याऽङ्गजतां व्यभासयदसौ तीर्थकरस्यात्मनि ॥४५॥ ४ १ पर्वतानाम्, राज्ञां च । २ उभयपक्षमाक्-मात-पिशुद्धपक्षमाक्-पक्षे शुक्ल-श्यामपक्षभाक् । ३ कुवलयम्-पृथिवी-8 18 वलयम्, पक्षे चन्द्रविकासि कमलम् । ४ सूरगणः शूरगणः, सूर्यगणश्च । ५ भरतराजो हि हेमन्तः-शत्रुशरीरकम्पनेन । १08६ शिशिरः निष्पत्रतायाः पर्णरहिततायाः, शत्रोः निष्पत्रताया आधानतः । ७ मधुर्वसन्तः-शत्रुजाति-उत्पत्तिच्छेदनाय । 18 ८ शत्रुहंसानां निवासनात् । ९ शत्रुशीर्षविच्छेदेन शरत् । १० एतत् तु आश्चर्यम्--यः पविधोपि यस्य असिः पञ्चतां मृत्युम, पञ्चसंख्यात्वमपि । ११ एणाङ्कश्चन्द्रः । १२ च्युतधर्मिणां युगलिनाम्-जैनसंप्रदाये युगलिनो धर्महीनाः (?) प्रसिद्धाः। था हि ऋषभजन्माभिषेके युगलिभिर्जलगङ्गा प्रवाहिता तथा भरतेन रिपुकामिनीनेत्रनीरैः साञ्जनैः यमुना प्रवाहिताइति पितृवत् पुत्रेण कृतम् । 8112॥ 0000000000000000000000000000000000000000000000000 Jain Education national For Private & Personal Use Only Poliw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy