________________ परीक // 31 सैम्यक्त्व दियस्य (हदयस्थ) भूषणमणि चारित्रलक्ष्मी च वैः / // दत्त्वा के न जनार्दना अपिकृता भव्यास्तमोजिष्णवः। क्रोधे दीवति समुद्रुषु पयोवाहन्ति शान्ता रसात् संसारे गुरुवारिराशयेति सत्पातन्ति चारित्रतः। 8 मोहे यामिनयत्यमी सवितरन्त्यन्तःप्रभाभासनात् यवधाख्यानगुरो गुरुः स जयतु श्रीधर्मसूरीश्वरः ( (मभयप्रभगुरुः-) श्रीअभयमभगुरवो भवभयहरणैकबुद्धयोऽभूवन् / तत्पडमानससरोऽलंकृतये राजहंसशचिचरिताः // 94 // 8 गम्भीरो वाधिः शशधरकरा. नैव शिशिरा: सुधा न स्वादिष्ठा मलयजरसो नैव सुरभिः / / प्रमा नो भानो साऽप्यविकलविलोकाय भविनां सुकर्णाभ्यणे चेद् भवति वचनं तद्वदनतः 195 // (रत्नप्रभमरि:-) निर्मल निश्चलकोमलमहातेजा बभूव नत्रासः। श्रीरत्नप्रभसूरिस्तत्पश्रीशिरोरत्नम् // 9 // 18 शाखाम्भोनिधिकुम्भसंभवमुनिःसंदेहराने रविः शान्तत्वाऽमृतचन्द्रमा मधुसुहृद्भेदे भवानीगुरुः / 8 चारित्रविपशल्लकीनिमगुणप्रोद्भूतविन्ध्याचल: श्रीरत्नप्रभसूरिसद्गुरुरहो! स्तोतुं कथं शक्यते // 97 // 18 (कमलप्रभसूरि:-) श्रीरत्नप्रभशिष्येण कमलप्रभसूरिणा / मन्त्राधिराजरूपश्रीपार्श्वनाथप्रसादतः // 98 // श्रीशत्रुञ्जयसिहाद्रेः शृङ्गारस्य रसास्पदम् / प्रभुश्रीपुण्डरीकस्य चरित्रं पुण्यपुष्टिदम् // 19 // (1372 वर्षे कृतमेतत्--) श्रीविक्रमराज्येन्द्रात् त्रयोदशशतोन्मिते / द्वासप्तस्वधिके वर्षे विहित धवलकके // मा.श्रीकैलाशयापरसूरि ज्ञानमन्दिर..कृष्णाः, जन्माईना अपि / 2 सद्गुणद्रुषु दाव वाचति प्रोमेहात पोवाहा शिधनों कमियी इव संसारे / 5 पोताः प्रवहणानि इव / रात्राविय मोहे। 7 प्रा-स्यम् / 8 सूर्या इयं / कावा (गाधानगर, पि 382009 00000000000000000000000000000000000000000000 2000000000000000000000000000000000000 20000000000000 Jain Education International For Private & Personal use only alainelibrary.org