SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ चरिचर . . पुण्डरीकये कीर्तिसौर-भयुजो न कदाऽपि कोपेनालेन संगतिकराः सुकलाभृतोऽपि । नित्वं कलकरहिता विजितद्विचन्द्राश्चन्द्रप्रसाख्यगुरवः किल ते जयन्तु ॥८३॥ (धर्मपोषप्रभुः- जयसिंहदेवो नृपः-) तत्पद्यलक्ष्मीकमलावतंसा श्रीधर्मघोषनभवो बभूवुः। यत्पादपने कलहंसलीलां दधौ पः श्रीजयरिंदेषः ॥८४॥ धर्मघोषगुरुचौक्योचयो यस्य विराजते धर्मघोषगुरुर्भव्यानव्यादव्याहतोदयात् ॥८५॥ ( चक्रेश्वरसूरि:-) श्रीचक्रेश्वरसां नित्यं ददातु भुवि भाविनाम् । श्रीमचक्रेश्वरः सूरिस्तत्पनभः शशी ॥ 18.ये शुद्धव्रतवटुकनिश्चलहदः षशर्कविद्याविदः कामाद्यान्तरशत्रुषदकजयिनः षड्जीवसंरक्षिणः । ये कूचौलसरस्वतीति विहिताः प्रौढेनूपैर्वन्दिताः तुष्ट्य स्थपितसूरिषदकानुदिताश्चराः पुरयः ॥८७॥ 18 (त्रिदशप्रभगुरु:-) ये चक्रेश्वरसूरिपकमलालंकारहारायिताः ये भव्याम्बुजवोधनाय सुतपायान्त्याएसोयिताः 18 ये जनेश्वरशासनोतमसरोमध्ये सहसयितास्ते श्रीमत्रिदशमभारुपपुरवः पुण्याभावागः ॥८॥ ४ ज्ञानादिनिकसद्धर्मदशकाभ्यां कृतप्रभः। त्रिदशश्रीपदो भूयात् श्रीनिशो 5 ॥८९॥ ( तिलकसरि:- ) वाइपीयूवैर्भवमरुतृषं तुच्छयनच्छचित्तः तेषां पहे सुमुनिधिलक सरिराजो पूद। यो रूपेण व्यक्ति सुब्रह्मचारेण चाऽनतारतं कंद त्रिरत्रपराभावुकं दर्पहीनम् ॥१०॥ 8 शीलाङ्गैरिह नखरैमहायतस्तैः पञ्चास्यो जिनपतिशाशने वने यः। सूरीन्द्रं मुनितिलकं प्रणोमि भक्त्या पारीन्द्रं तमिह भवहिपे स्वशक्त्या ॥११॥ 18 (धर्मप्रभसूरि:-) श्रीधर्मप्रभसूरयस्तदनु तत्पदृश्रियो मौलया सिद्धान्ताम्बुपयोधयः सफलहवाणीतरनाऽऽलयः। Cooooooooooooooodoo ooo POOCONDONDOOOOOOLS00000000000000000000000000000 २ oooooooo in Education int o nal For Private & Personal Use Only inelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy