SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ oooxxxxxxxxx 0000000000 पुष्परीक व्यरचयदथ राज्यं भारतार्धस्य कुर्वन् कृतसुकृतसमूहः सूर्यवंशादिकन्दः ॥७॥ ॥३१॥ इत्येतजगतोऽभुतोदयकृतः श्रीमयुगादिप्रभोः हस्ताम्भोजभववतेन सुरभीभूतस्य देवेश्वरैः। मान्यस्य प्रभुपुण्डरीकगणभून्मुख्यस्य सिद्धाचले सिद्धि प्राप्तवतो बभूव चरितं पूर्ण सुमाङ्गल्यकृत् ॥७६॥ (पूर्ण श्रीपुण्डरीकचरितम् ) (प्रन्यकारपरंपरावर्णना-)-यो जातकर्म-वसना-ऽशन-सद्विवाह-राज्योपभोगविधि-नीति-सुधर्ममुख्यम् । श्रीमद्युगादिजिनपः प्रथयन् विवेक जज्ञे पितेव सततं स जगन्ति पातु ॥७७॥ समग्रभरतक्षितौ प्रथमतीर्थशनंजयप्रभारपरिदर्शने प्रकटरत्नदीपप्रभः। तमो हरतु योहजिद् बरसमस्तसंघस्य स प्रवर्धयतु च प्रभां सुगुरुपुण्डरीकप्रभुः ॥७८॥ श्रीबाहुवल्यादिरय युगादिदेवस्य गच्छासमतरतुच्छ समग्रसंघस्य पसुविधस्य पुष्णातु पुण्यानि समनलानि भोगान् यः किल भुक्तवान्नर-मुराद जित्या युगादिप्रभोभक्ति निषितवान् सुभोजनभरधर्मी च साधर्मिकान । नित्य पोषितवान् गृहं रचितवान् शनने योऽहतो धर्मा-sी-अद्भुतकाम-मोक्षसुखदः सोऽस्त्वाधषदीवर ( कोटिगण:-) (वशाखा--) (चन्द्रगच्छ:-) श्रीमन्महावीरजिनेन्द्र शासने जीयाचिरं कोटिगणो गुणोसमः । 18 (चन्द्रप्रभगुरु:-) - श्रीवजशाखा विपुलाऽत्र विस्तृता श्रीचन्द्रगच्छो जयतीह निर्मलः ॥८॥ 18 श्रीजैनशासनतुरंगगतस्य धर्मभूपस्य वर्म चरितं समभूच्च येषाम् । छत्रं यशः सदूपदेशवचश्च भल्लिश्चन्द्रप्रभाख्यगुरवो शुवि ते वभूवुः ॥८॥ १ समूहः, नतु संप्रदायः । ॥१०॥ Jain Education Internal xxxxxx 5000000000 D00000000000000000SOOMooooood For Private & Personal Use Only Shelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy