________________
म
परिकरमवमोहस्याऽत्र मैत्री-प्रमोदप्रभृतिसुभटराजैव्याहतं संनिशम्य ।
अविशथ पुरं ते भावचारित्रराजः प्रथमामिह मनस्तन्मन्त्रिण भेदयित्वा ॥६॥ शमरजतघटस्थैाननीरस्तु शुक्लैः सपदि समभिषिच्य ज्ञाननेपथ्यभाजम् ।
___ गुरुशिवपुरराज्ये त्वां स चारित्रराजो न्यधित तव पितुः किं तं स्मरंधोपकारम् ॥६१॥ 8| अथ तव परमात्मा केवलज्ञानराज्ये स्थितवति मन उचैरप्रधानं चकार ।
रिपुगणमिलितं प्राक् सेवक स्वस्य पश्चाद् नहि बहु गुणयेयुः प्रायशो नीतिविज्ञाः ॥३२॥ 8 तव धृतगृहवेषस्याऽपि चारित्रराजो गुरुतरमुपकारं गुप्तमित्थं चकार।
प्रकटममलरूपं धारयंस्तस्य वेषं त्वमसि खलु कृतज्ञश्चक्रवतिन् ! महात्मन् ! ॥३३॥ (धूता भरतन जैनी मुद्रा-) इति सुरपतिवाक्यात् केवलज्ञानवानप्यधृत स कृतलोचो जैनमुद्रा सुवन्याम् ।
व्यवहरणविधि चेद् ज्ञानवन्तो महान्तो न विदधति पृथिव्यां कोऽपि किं क्वाऽपि वेत्ति ? ॥६४॥ 8 सह दश च सहस्राश्चक्रिणा तेन भूपा जगृहुरगृहबन्धाश्चारुचारित्रमत्र।
भुवि निजविभुभक्तावेकचित्ता नरा ये विषयजसुखशक्तावप्रसक्तास्तु ते स्युः ॥६५॥ (भरतपुत्र भादित्यकीर्तनृपः-) भरतनृपतिपुत्रं प्रौढमादित्यकीर्ति सुरपतिरिह रम्ये सिंहपीठे निवेश्य
कृततिलकविभूषं स्वेन हस्तेन हर्षात् स विविधविधिवेदी विश्वराज्ये व्यपत्त ॥१५॥ (भरतमुनिव्यहरत-) स भरतमुनिराजः साधुभिभ्राजमानः त्रिभुवनभवभावान् भावयन् ज्ञानभावात्।
- व्यहरदिह विमोहं संहरन् भब्यवर्गात् सुकृतसदुपदेशनिर्मलनिस्पमेव ॥१७॥ Jain Education intonal
For Private & Personal Use Only
000000000000000oCoMooooooo0000000
00000000000000000000000000000
00000000
witosaainelibrary.org