SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ परीक पारम. SO000000MOM 0000000000000000000000000000000000000000000000 रस-रुधिर-सुमेदो-नांस-मजा-ऽस्थि-वोऽशुचिचयनिचिताङ्ग्यो विधवच्छोत्रविस्राः। विषयविषविमोहात् क्रीडयन् नार्य आर्य ! क्व पतसि नरकान्धावन्धचित्ते त्वमास्मन् ! ॥५२॥ इति भरतनरेन्द्रो निमितात्मप्रबोधः स्मृतजिनपवचोभिस्त्यक्तसंमोहरोधः। क्षपकविमलभावः श्रेणिमार्गे स्ववेगात् सकलदुरितसार्थ घातकं मुश्चति स्म ॥२३॥ (भरतस्य केवलज्ञानम्-) प्रथमजिनवचोभिः संस्मृतीनवन्तं स्थिरशिवपथि सम्यग्भावतो दर्शनाख्यम् । अवगतमुनिकृत्यैः सच्चरित्रेण युक्तं नृपमभजदियं द्राक् केवलज्ञानलक्ष्मीः ॥५४॥ अथ धरणिधरेऽस्मिन् केवलज्ञानभासा समुदयमुदयन्तं वीक्ष्य तस्मिन् मुहूर्ते । समुदयममरेन्द्रोऽभ्यागमत् कः सुधा स्थितह मुदितोऽन्तः स्यान साधर्मिकः। ॥५५॥ त्रिजगदधिपवन्ध ! ज्ञानभानूदयाढ़े ! जय जय बच उच्चैः प्रोचरन् देवराजः। . अमरपरिवृतोऽसावेत्य संयोज्य पाणी भरतवसुमतीशं नीतिविज्ञो जगाद ॥५६॥ प्रकटितपरमौजा भावचारित्रतस्ते समजनि परमात्मा मोक्षमोख्यकभूमिः। अपि वपुषि भज त्वं शुद्धचारित्रवेषं सविधमन (नु) योग्यो व्याहतोऽहंभिरेषः ॥५७।। यतः- प्रथम जिनविभावादेष चारित्रराजः किल भुवि विलसंस्त्वां तत्तनजं निरीक्ष्य । मदन-मद-विमोहाचैनिवड विमुक्तं स्वसखि-भवविरागं प्राहिणोत् त्वत्समीरे ॥५८॥ अथ स भवविरागो भूषणमोहबन्धरिव पिहितशरीरे त्यक्तभूषां कनिष्ठाम् । श्रित इह तय दृष्टिद्धारतोऽन्तः प्रविश्य दृढनृपमिव मोहं भाषखड्गजघान ॥५९।। ooooo000000000000000 ॥३०७ JainEducation Intdational For Private & Personal Use Only inelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy