________________
परीक
पारम.
SO000000MOM
0000000000000000000000000000000000000000000000
रस-रुधिर-सुमेदो-नांस-मजा-ऽस्थि-वोऽशुचिचयनिचिताङ्ग्यो विधवच्छोत्रविस्राः।
विषयविषविमोहात् क्रीडयन् नार्य आर्य ! क्व पतसि नरकान्धावन्धचित्ते त्वमास्मन् ! ॥५२॥ इति भरतनरेन्द्रो निमितात्मप्रबोधः स्मृतजिनपवचोभिस्त्यक्तसंमोहरोधः।
क्षपकविमलभावः श्रेणिमार्गे स्ववेगात् सकलदुरितसार्थ घातकं मुश्चति स्म ॥२३॥ (भरतस्य केवलज्ञानम्-) प्रथमजिनवचोभिः संस्मृतीनवन्तं स्थिरशिवपथि सम्यग्भावतो दर्शनाख्यम् ।
अवगतमुनिकृत्यैः सच्चरित्रेण युक्तं नृपमभजदियं द्राक् केवलज्ञानलक्ष्मीः ॥५४॥ अथ धरणिधरेऽस्मिन् केवलज्ञानभासा समुदयमुदयन्तं वीक्ष्य तस्मिन् मुहूर्ते ।
समुदयममरेन्द्रोऽभ्यागमत् कः सुधा स्थितह मुदितोऽन्तः स्यान साधर्मिकः। ॥५५॥ त्रिजगदधिपवन्ध ! ज्ञानभानूदयाढ़े ! जय जय बच उच्चैः प्रोचरन् देवराजः।
. अमरपरिवृतोऽसावेत्य संयोज्य पाणी भरतवसुमतीशं नीतिविज्ञो जगाद ॥५६॥ प्रकटितपरमौजा भावचारित्रतस्ते समजनि परमात्मा मोक्षमोख्यकभूमिः।
अपि वपुषि भज त्वं शुद्धचारित्रवेषं सविधमन (नु) योग्यो व्याहतोऽहंभिरेषः ॥५७।। यतः- प्रथम जिनविभावादेष चारित्रराजः किल भुवि विलसंस्त्वां तत्तनजं निरीक्ष्य ।
मदन-मद-विमोहाचैनिवड विमुक्तं स्वसखि-भवविरागं प्राहिणोत् त्वत्समीरे ॥५८॥ अथ स भवविरागो भूषणमोहबन्धरिव पिहितशरीरे त्यक्तभूषां कनिष्ठाम् ।
श्रित इह तय दृष्टिद्धारतोऽन्तः प्रविश्य दृढनृपमिव मोहं भाषखड्गजघान ॥५९।।
ooooo000000000000000
॥३०७
JainEducation Intdational
For Private & Personal Use Only
inelibrary.org