SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ पुजारीक-8 . उकळ000000000000000000000000000000000000000Coor रुचिरमिति विचिन्त्याऽनेन कायेन कार्य कुरु किमपि न येन स्वास्त्वमात्मन् ! शरीरी ॥४५॥ यदि जगदधिपत्वं सारसंसारसौख्यं यदि सुललितनार्यः कामतोऽनायभावाः। यदि विविधविभूषाभूषितं देहमेतत् कथय किमपि साध्यं स्वल्पमप्यत्र सिद्धम् ॥४६॥ विषयविषयसौख्यं भगुरं येऽवगत्य भवभवभयभीताश्चक्रुरुग्रव्रतानि । उपविभु सहजा ये बन्धुनिर्बन्धबन्धं निखिलमवगणय्यतेऽत्र धन्या यतीन्द्राः ॥४६॥ असुर-सुरशरण्या श्रीयुगादीशदेवोऽप्यथ स ऋषभसेनः साधवो बान्धवास्ते । मम बलमदहन्ता बाहुवीरो मुनीन्द्रः सकल इति कुटुम्बे मोक्षगे हा! स्थितोऽहम् ॥४७॥ असुर-सुरनगेन्द्रा पन्नगेन्द्रा जिनेन्द्रा समयति समयेऽस्मिन् संभविष्यन्त्यभूवन् । इति विपुलभवाब्धी मारशा बुदबुदामाः गगनकुसुमतुल्यां नित्यता मानयन्तु ॥४८॥ वचनमनृतसत्याध तथौदारिकाध वपुरपि सुमनोऽत्राऽनन्तवारं सूजस्त्वम् । किल निखिलसुलोकाकाशगान् पुद्गलौघान् इह हि परिचिकाय स्वं च पापंचिकाय ॥४९॥ गरेभगरंभदुःखं भोगरोगप्रयोग जरसमघरसं वा मृत्युतो नारकोत्थम् । सहसि सहसितो वा संरुदन वा त्वमेकस्तदिति वद कुटुम्बे कोऽस्ति तत्रोपकारी ॥५०॥ अमलपरमतेजाः केवलोऽसि त्वमात्मन् ! मलमयमलमेतत् सप्तधातुस्वरूपम् । इति विसहशभावाद् देहमप्यन्यदेव स्वजन-धनभरादिष्वन्यता तन किं स्यात् ॥५१॥ गरभम्-गरसरशम् । २ 'गर्भ' शब्दः अ-मध्योऽपि भवेत् । ३ प्र• गरसमरघरसं । SoOooooooooooooooooooooooOood ॥३०६॥ Jain Education loational For Private & Personal Use Only plainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy