________________
पुजारीक-8
.
उकळ000000000000000000000000000000000000000Coor
रुचिरमिति विचिन्त्याऽनेन कायेन कार्य कुरु किमपि न येन स्वास्त्वमात्मन् ! शरीरी ॥४५॥ यदि जगदधिपत्वं सारसंसारसौख्यं यदि सुललितनार्यः कामतोऽनायभावाः।
यदि विविधविभूषाभूषितं देहमेतत् कथय किमपि साध्यं स्वल्पमप्यत्र सिद्धम् ॥४६॥ विषयविषयसौख्यं भगुरं येऽवगत्य भवभवभयभीताश्चक्रुरुग्रव्रतानि ।
उपविभु सहजा ये बन्धुनिर्बन्धबन्धं निखिलमवगणय्यतेऽत्र धन्या यतीन्द्राः ॥४६॥ असुर-सुरशरण्या श्रीयुगादीशदेवोऽप्यथ स ऋषभसेनः साधवो बान्धवास्ते ।
मम बलमदहन्ता बाहुवीरो मुनीन्द्रः सकल इति कुटुम्बे मोक्षगे हा! स्थितोऽहम् ॥४७॥ असुर-सुरनगेन्द्रा पन्नगेन्द्रा जिनेन्द्रा समयति समयेऽस्मिन् संभविष्यन्त्यभूवन् ।
इति विपुलभवाब्धी मारशा बुदबुदामाः गगनकुसुमतुल्यां नित्यता मानयन्तु ॥४८॥ वचनमनृतसत्याध तथौदारिकाध वपुरपि सुमनोऽत्राऽनन्तवारं सूजस्त्वम् ।
किल निखिलसुलोकाकाशगान् पुद्गलौघान् इह हि परिचिकाय स्वं च पापंचिकाय ॥४९॥ गरेभगरंभदुःखं भोगरोगप्रयोग जरसमघरसं वा मृत्युतो नारकोत्थम् ।
सहसि सहसितो वा संरुदन वा त्वमेकस्तदिति वद कुटुम्बे कोऽस्ति तत्रोपकारी ॥५०॥ अमलपरमतेजाः केवलोऽसि त्वमात्मन् ! मलमयमलमेतत् सप्तधातुस्वरूपम् ।
इति विसहशभावाद् देहमप्यन्यदेव स्वजन-धनभरादिष्वन्यता तन किं स्यात् ॥५१॥ गरभम्-गरसरशम् । २ 'गर्भ' शब्दः अ-मध्योऽपि भवेत् । ३ प्र• गरसमरघरसं ।
SoOooooooooooooooooooooooOood
॥३०६॥
Jain Education loational
For Private & Personal Use Only
plainelibrary.org