________________
xóa so xo
इति सकलशरीरालोकरम्पत्वमेतत् निजमनसि विचार्योत्तार्य चातुर्यवयः।
अघपुषि बपुषि स्वे धर्मनिःस्वे स विश्वेश्वर इह हदि भावं चिन्तयामास सत्यम् ॥३८॥ जलमलयजवस्त्र-स्वर्णरत्नादिवस्तून्यनिरुचिररुचीनि स्युहि मलाख्यानि यस्मात् ।
अहमहह!! निजायुमोक्षसौख्यस्य हेतुर्व्यगमयिषमनयं तस्य देहस्य दास्यात् ॥३९॥ यदशुचि यदरम्यं निर्मितं तेन देहं यदतिशुचि मनोझं हाऽन्यथा तत् करोति ।
लघयति निजधातुमित्रवर्ग महारीन् गरयति विपरीतः कायतोऽन्यत्र नास्ति ॥४॥ असुखदमपि पापं सेवते जन्म दत्त्वा सुखकृदपि न पुण्यं देहवन्धप्रणाशि ।
अयि शृणु परमात्मन् ! धूर्तमेतच्छरीरं त्वमसि भृशविमुग्धो यः स्वकार्यप्रमादी ॥४१॥ मृपतिभवभवेन स्वेन पापेन गाढं सपरिभवमवेक्ष्य त्वां सुदुःखाकुलेव ।
किल परिहरति स्माऽलंकृतियोऽत्र देहे तव बहुहितनिष्ठा जीव ! सेयं कनिष्ठा ॥४२॥ वसन-कनकभूषाः सत्कुविन्दाः कलादा मुहुरिह रचयित्वाऽमण्डयन् देहमेतत् ।
सकलमपि निमेषेणैव सामीप्यमात्रात् परिगलितमलत्वाद् निर्ममे दर्पणोऽयम् ॥४॥ अयमिव परमात्मन् ! निर्मलीभूय भूयः स्मर सुयतिवराणां त्वं तथा सच्चरित्रम् ।
अयतिरपि तथाऽऽशु स्वाजितं पापसंघं यतिरिव परिपेष्टुं यत्नमुचैविधेहि ॥४४॥ (युग्मम् ) विविध विषयसौख्यैः प्रीतमेतच्छरीरं तदुपचितमघौघं भोक्ष्यसे तु त्वमेव ।
१ पापपोषके।
00000000000000000000000000000000
sooooOOOOOOOOOo9x9
Jain Education Mational
For Private & Personal Use Only
wwwjainelibrary.org