________________
पुण्डरीफ-स चिकरनिकरम्ब काश्चनाऽम्भोजनालैनिजकमिह नियम्य खर्णरुकू कीरसंस्थः ।
चरित्रम् सुरगिरिरिति नील विद्युता वेष्टिताक्षं दधदिव नवमेघं राजराजो रराज ॥२३॥ ॥३०॥
समाप्ति तदनु सरसरूपाः निस्सरन्त्यः सरस्याः कलितजलजराज्यो राजनार्यों विरेजुः ।
- मदनमवगणय्याऽनङ्गमस्त्राणि नीत्वा रतिरिव बहुरूपा चेलुषी जेतुमुवीम् ॥२४॥ मलयजघनसारैः स्मेरकाश्मीरपूरैः घनमृगमदसारैः श्वेतशोणासिताभम् ।
शशभृति पिहिताघे सैहिकेयेन साचं गगनमिव सरोऽभाद् गोपतेनिर्गमेण ॥२५॥ अथ भरतनरेन्द्रः क्लिन्नवासांसि मुक्त्वा गुभवशतदुकूलैभूषितो भाभिराभात् ।
परिहतभशवर्षत्प्रावृषेण्याऽम्बुवाहः परिवृत इव सूर्यः शारदैारिदौधैः॥२६॥ तदनु भरतनाथे चित्रशालां विशालामुपगतवति सर्वान्तःपुरीभिः परीते।
नवनिधिपतिदेवैरपितं भूषणोघं तिलक इह सुवण्ठोऽभ्यानयत् सत्करण्डे ॥२७॥ भरतपतिभक्तस्तैनिधीनामधीशैः सुरभुवनमणीभिनिमिता भूषणालीम् ।
प्रमुदितवनितानां देहसंभूषणार्थ द्रुततरमुपनिन्युः पेटिकाटिकाभिः ॥ अविशद् भरत भावर्शगेहम-) कृतमलयजलेपोऽलंकृताङ्गो विशेषाद् अचिररुचिरशेषप्रेयसीप्रेमपूर्णः।
अविकलनिजरूपं वीक्षितुं स क्षितीशोऽविशदमलतराभाऽऽदर्शगेहं स्वमानम् ॥२९॥ 18(भरतस्य विरक्तविमित्तम्- ) विमलमुकुरभित्तो स्वस्वरूपं सुऽऽरूपं सकलमकलयंस्तत् प्रत्युपा सरतः। भूपतेः सूर्यस्प वा । ३ काचगृहम् । ३ स्वपरिमितम् ।
18||३.३n
250000000000000000000000000000000000000000000000000
Ooooooooooooooooooooooooooooooo
Jain Education
national
For Private & Personal Use Only
witmlainelibrary.org