SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ पुण्डरीफ-स चिकरनिकरम्ब काश्चनाऽम्भोजनालैनिजकमिह नियम्य खर्णरुकू कीरसंस्थः । चरित्रम् सुरगिरिरिति नील विद्युता वेष्टिताक्षं दधदिव नवमेघं राजराजो रराज ॥२३॥ ॥३०॥ समाप्ति तदनु सरसरूपाः निस्सरन्त्यः सरस्याः कलितजलजराज्यो राजनार्यों विरेजुः । - मदनमवगणय्याऽनङ्गमस्त्राणि नीत्वा रतिरिव बहुरूपा चेलुषी जेतुमुवीम् ॥२४॥ मलयजघनसारैः स्मेरकाश्मीरपूरैः घनमृगमदसारैः श्वेतशोणासिताभम् । शशभृति पिहिताघे सैहिकेयेन साचं गगनमिव सरोऽभाद् गोपतेनिर्गमेण ॥२५॥ अथ भरतनरेन्द्रः क्लिन्नवासांसि मुक्त्वा गुभवशतदुकूलैभूषितो भाभिराभात् । परिहतभशवर्षत्प्रावृषेण्याऽम्बुवाहः परिवृत इव सूर्यः शारदैारिदौधैः॥२६॥ तदनु भरतनाथे चित्रशालां विशालामुपगतवति सर्वान्तःपुरीभिः परीते। नवनिधिपतिदेवैरपितं भूषणोघं तिलक इह सुवण्ठोऽभ्यानयत् सत्करण्डे ॥२७॥ भरतपतिभक्तस्तैनिधीनामधीशैः सुरभुवनमणीभिनिमिता भूषणालीम् । प्रमुदितवनितानां देहसंभूषणार्थ द्रुततरमुपनिन्युः पेटिकाटिकाभिः ॥ अविशद् भरत भावर्शगेहम-) कृतमलयजलेपोऽलंकृताङ्गो विशेषाद् अचिररुचिरशेषप्रेयसीप्रेमपूर्णः। अविकलनिजरूपं वीक्षितुं स क्षितीशोऽविशदमलतराभाऽऽदर्शगेहं स्वमानम् ॥२९॥ 18(भरतस्य विरक्तविमित्तम्- ) विमलमुकुरभित्तो स्वस्वरूपं सुऽऽरूपं सकलमकलयंस्तत् प्रत्युपा सरतः। भूपतेः सूर्यस्प वा । ३ काचगृहम् । ३ स्वपरिमितम् । 18||३.३n 250000000000000000000000000000000000000000000000000 Ooooooooooooooooooooooooooooooo Jain Education national For Private & Personal Use Only witmlainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy