________________
पुण्डरीक
मारश्चिन्तयामास हुँ मातदेही देहेन चेत् स्यादमुना
१२१७॥
निमृगेन्द्रनाशे ।
000000000000000000000000000000000000000000000
तथाच, श्मशानं रक्षणीयं हि नेतव्यं मृतकाऽम्बरम् । एतत् कर्म त्वया पश्च मासान् कार्यमहनिशम् ॥ चरित्रम्कुमारश्चिन्तयामास हुँ मातङ्गगृहे मया । भाव्यं कर्मकरेणेति हीनं हा! पाप्मनः फलम् ॥१५७॥
सर्गः-६ अथवा- हितेऽहिते वा विहिते हि देही देहेन चेत् स्यादमुनाऽनृणोऽयम् ।
लाभो महीयानिति रेणुमुष्टि-क्षेपादिवोनिद्रमृगेन्द्रनाशे ॥१५८॥ ( चण्डालगृहे किंकरो भुवनभानु:-) एवमार्यों विचार्योंचे जातोऽहं किंकरस्तव । इमां मूर्ति पवित्रे तु क्वाऽपि मुश्चामि चेद् भण ॥१५९॥ उवाच श्वपचः सोऽथ को देवोऽस्ति तवाऽपि रे!। पावित्र्यं किं परद्रव्यचौरगौरवदरग! ॥१६॥ अथवा गच्छ कुत्राऽपि मुक्त्वा गच्छ श्मशानके । एवं प्राप्य वचो भूप-पुत्रोऽचालिद् द्रुतक्रमम् ॥१६॥ गच्छन्नने ददर्शाथ वर शाखाभिरुत्कटम् । एक विलोकयामास विकटं तत्र कोटरम् ॥१६२॥
(भुवनभानुना निजपावस्था जिनमूर्तिर्वटे मुक्तास्वर्णसमुद्गकाऽन्तस्थां जलकान्तमणीमयीम् । नृपजो जिनमूर्ति तां मुमोच वटकोटरे ॥१६॥ श्रीवीतरागमुद्दिश्य भूरिभावनया भृतः । स्थूलस्थूलानि चाऽश्रूणि मुश्चन्नूचे नृपाङ्गजः ॥१६४॥ पुराभवांहसा तां कां सातकां कुदशां गतः । ययाऽहं मोचितः स्वामिन् ! त्वां देहात् तु न चेतसः॥१६॥8 इतः श्मशानभूमिस्थो रे कर्मकृदिति ब्रुवन् । शब्दायते स्म मातङ्गस्तं भूपतिसुतं प्रति ॥१६६॥ श्रुत्वा भुवनभानुश्च वेगादागात्तदन्तिकम् । उवाच श्वपचः किं रे ! सत्वरं नागमिष्यसि ॥१६७॥ कुमारः प्राह मां स्वामिन् ! आदेशेन प्रसादय । तुङ्गगर्वः स मातङ्गस्ततो वक्तुं प्रचक्रमे ॥१६८॥ रात्रावत्र त्वया स्थेयं मृतकाऽम्बरनीतये । चितादग्धानि काष्ठानि मीलयाऽऽनीय सर्वतः ॥१६॥
8॥२.१७॥
व शाखावट मुक्तातीम् । अपजान चाऽभूणिमन ! त्यात प्रति ॥
50000000000
దర
Jain Education
national
For Private & Personal Use Only
wecainelibrary.org