________________
पुण्डरीक
॥२१६॥
४
१२
000000000
ततोऽयं याभि मे स्वर्णं ददीया अन्यजन्मनि । इत्युक्त्वा स नरः कोपाटोपाद् गन्तुं प्रचक्रमे || १४४ ॥ रिष तं यान्तं नृपजो रुड्वा बभाषे व्याकुलाक्षरम् । मया प्रमादमुग्धेन स्वर्ण निर्गमितं तव ॥ १४२ ॥ तथापि कथमप्यस्मिन् भवे मामनृणी कुरु । ऋणरज्जुनिबद्धस्याऽन्यभवे न भवेद् गतिः ॥१४६॥ धर्मिणोऽपि कृतिनोऽपि कदाऽपि स्याद् ऋणं किमपि कस्यचिदेव |
सर्ग: - ६
तस्य तत्र सकलेऽपि तु दत्ते संभवन्ति हि मुखानि परत्र ॥ १४७॥ अन्यच - केऽप्युपायं धनमात्मकलाभिर्जीवियन्ति जलदा इव जीवान् । छद्मनाऽन्यधनमत्र नयन्ति स्वोदराय वडव। ग्निवदेके ॥ १४८ ॥ किं बहुना ? सतां मोक्षे वाञ्छा स तु सुकृततस्तच सुमते-र्गुरोरेवैषा स्यात् स्ववशमनुजत्वे च स गुरुः ॥ ऋणान्न स्वातन्त्र्यं परभवगतानामपि ततो ऽधमर्णत्वं मा भूत् इति मतिमता संमतमा ॥ १४९ ॥ ऋणाद् महाभयं कुर्वन्नङ्गेनैवाऽमुनाऽधुना । अनुणीभूयमिच्छामि भूत्वा कर्मकरोऽप्यहम् ॥ १५०॥ बभाषे पुरुषः सोऽथ हंहो ! क्षत्रियपांसन ! । तव कर्मकरस्याऽपि योग्यं भौज्यं न मे गृहे ॥ १५१ ॥ पुनः प्राह कुमारोऽसौ तव स्वर्णाधमर्णताम् । विहातुमीहेऽहमहो ! भोज्यं भुञ्ज ततः कथम् ॥ १५२ ॥ किन्तु, सप्त प्रहरान् यावत् कृत्वा कर्माऽखिलं तव । पाश्चात्ये दिनयामे तु वने भोक्ष्ये फलान्यहम् ॥ १५३॥ स नरः प्राह किं कर्म समग्रं त्वं करिष्यसि । कुमारः प्रोचिवान् कस्त्वं कर्तव्यं कि किमस्ति त ॥ १५४ ॥
( स श्यामो नरः चण्डमुण्डखण्डालः -- )
सगर्व स नरः प्राह विश्वे को नाम वेत्ति न । चण्डमुण्डाभिधं सर्वचण्डालाधिपतिं हि माम् ॥ १५५ ॥
Jain Education national
For Private & Personal Use Only
॥२१६४
ainelibrary.org