SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ चरित्र सर्गः-६ पुण्डरीक- अनेकां च वृक्रास्यां रौद्राक्षी भीषणोदरीम् । लम्बोष्ठी लम्बदन्ती तां स विलोक्य विसिमिये॥ ॥२१३॥ अथ प्रोचे कुमारं सा घोरघर्घरनिःस्वना । भो! जातेऽपि निशाशेषे सखे !'जागषि वा कथम् ॥१०२॥ कुमारः प्राह निद्रा नो विशेषात् तव दर्शने । किन्तु मे कथ्यतां का त्वं मूढेऽप्यत्र किमार्गमः ॥१.३॥ सह सा प्राह हास्येन सहसा भूपतेः सुतम् । अलक्ष्मी नाम: देवी मां विद्धि लक्ष्म्या हि वैरिणीम् ॥१०४॥ पुण्यं पापं च बन्धाय भवेऽस्मिन् भविनां भवेत् । अथो तद्वन्धविच्छित्त्यै लक्ष्म्य- लक्ष्म्यो विधियधात् ॥१०॥ अहं पुनरधिका । यतःउपार्जयन्ति यत् पापं लक्ष्मीसंगेन ये नराः। तस्य प्रक्षालनायाऽहं तान् सेने कृपयाऽन्विता ॥१०॥ अधुना तु- तय देहेऽवताराय समायाताऽस्मि सांप्रतम् । यदि त्वं वद तयामि समेष्यामि तुपाधके । तस्यां जोषमुपेयुष्यामेवं प्राह नृपाङ्गजः । इदानीमेव हे देवि ! देहे मेऽवतर स्वर ॥१०८॥ उक्त्वा यावदिदं वाक्यं कुमारो विरराम सः। छायावत् तावदस्याने दृढावेशा विवेश सा ॥१०९॥ (भुवनभ नुर्दुःस्थः । तदा विचिन्तयामास नृपजो निजचेतसा । वेदनीयोदयादद्य मामलक्ष्मीः समाश्रयत् ॥११॥ (भुवनभानो: प्रवास:-) तस्या उपभोगाय यामि देशान्तरं ततः। कुटुम्बं मदभाग्येन दुःखं मा लभतां परम् ॥१॥ 18 यतः- बन्धुभिः सह सुखं परिभोग्यं नैव दुःखमिति सज्जनमार्गः। स्यानिशि ग्रहपतिर्ग्रहयुक्तो नाऽतेजसि न बजानु ॥११२॥ चिन्तयित्वेति जैनेन्द्रमूर्ति नीत्वाऽऽत्मना समम् । सत्वरं सत्वरङ्गेण निस्ससार स सारवान् ॥११॥ १. नकं-नासा । २ जोष-मौनम् । 3000000000000 ८ 0 000000000000000000 महाडकर IRAR Jain Education r ational For Private & Personal Use Only wwwjainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy