SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ इत्यकलापार्यायसुचि श्रुत्वा वृपाङ्गजः। नत्वा जगार सुगुरो! करियेऽहमिदं ध्रुवम् ॥८९॥ भव- अनुकूनो सुकूलानि भूपस्तस्मै कलाविदे। ददौ तदौचित्ययुतो गुणिगौरवहेतुवित् ॥९॥ एवं भीभीमसेनेन भूभुजा सत्कृतः कृती । ज्ञानानन्दः कलाचार्यों निजं धाम जगाम सः ॥९॥ भथाऽन्यदातस्नामः संवीतशुचिचीवरः। गृहदेवगृहे देव-पूजायै नृपसूर्ययो॥९२॥ (दिव्या पत्रिका-) उत्तारयन् स निर्माल्यं कुमारो निजपाणिना। जिनेन्द्रमूर्तिहस्तस्यामपश्यन् दिव्यपत्रिकाम् । स्पर्मपर्णावलीरम्या पत्रिका सृजनन्दनः। नीत्वेत्थं पाचयामास विस्मयावाममानसः ॥९४। तथाहि- योऽत्र दुःख-सुखपूरगतोऽपि स्वीयसवतरणी न विमुञ्चेत् । गर्च-दैन्यजलधिव्यमध्ये नो पतेत् स गतपातकभार:॥१५॥ अन्यच्च- पूर्वकर्मवशतः सुखिनः स्युःखिनच भुवने भविनोऽमी। धीरधीभिरिति तत्वमवेत्य सत्त्वमेव सततं करणीयम् ॥१३॥ इस दिन्यमिदं पत्रं वाचं वाचं स भूपभूः। स स्वान्तं स्नपयामास प्रमोदक्षीरनीरधौ ॥१७॥ सास: श्रीवीतरागस्य पूजा कृत्वा नृपाङ्गजः । काव्यद्वयं स्मरनेव चक्रे तद्दिननिर्गमम् ॥९८॥ विशाय सायमम्येष कुमारो जिनपूजनम् । पाते यामेङ्गसौख्येन शय्यायो स्वापमाप सः॥२९॥ । (भुवनभाबुर्विरूपां नारीमैक्षत-) सो पापबाजामार मार: फारसत्त्ववान् । तावत् पुरो विरूपाक्षीमेकां नारीमवैक्षत ॥१०॥ , परिहितम् । ३ चित्तम्। 000000000000000000000000000000000000000 सौरपकतरनीरौलायम ९३ ॥२.२॥ Jain Education International For Private & Personal Use Only ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy