SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ accog 300000000000000 06ocrachaasau saas संप्रीणतः किं वसुधां सुधाभिन मुच्यतेऽग्रे शशिनो दृशोऽन्तः॥७३॥ चरित्रम. हतो ममः हृदानन्दकृते वद विदां वर ! । मत्पुत्रशास्त्रदात्रे किं ददे तुभ्यं मनीषितम् ॥७७॥ . सर्गः-६ अथ प्राह विहस्यैष गुरुहर्षात् कलागुरुः । भूमीश ! तव सन्मानमेव लब्धं मनीषितम् ॥७८॥ किन्तु, छात्रं भुवनभानु रवं पात्रं सद्गुणसंपदः । प्रार्थयिष्येऽधुनाभीष्टं न तु त्वां पृथिवीपते ! ॥७९॥ रसनाथसुतो भक्तिरसेनाऽथ कलागुरुम् । प्रणभ्य प्राञ्जलि: प्रोचे हर्षोत्फुल्लमुखाम्बुजः ॥८॥ अप्राप्यं स्वर्ण-रत्नाद्य-रर्थमर्पयतां भुवि । भवादृशां पुरः किं किं दानं संढौकयेजनः ॥८॥ (ज्ञानानंन्द-दत्ता शिक्षा-) तथापि प्रार्थ्यतां किञ्चिद् मम जन्म कृतार्थ्यताम् । अथ प्रोचे कलाचार्यों राजपुत्र ! वचः शृणु ॥८२॥ नैपुण्यं पुण्यतः प्राप्यं सकलासु कलास्वपि । अतः सुकृतिना भाव्यं कृतिनाऽपि सदा रवया ॥८३॥ यतः- चन्दनं हि घनसारपरागात् स्यात् सुगन्धकलितं लशुनान्न । इत्थमत्र सुकृतादभिनन्द्या प.पतो न तु कला विमलाऽपि ॥८४॥ अन्यच्च-यः कला लिकलितः सफलोऽपि स्यात् कलङ्ककलुषः किल चित्ते ।। तस्य शीतलकचेरपि तेजो हीयते हि शशिवद् भुवने ही ॥८५॥ यतः- धर्मिणं जनक स्वीयं गुरुं संस्मरता च माम् । इच्छता चाऽऽत्मनः कीर्ति धर्म कार्यसवयोद्यमः ॥ श्रीसर्वस वया पूजयः त्रिकालं च त्रिशद्धितः । परोपकारे पुपये च तित,यह तिम् ॥८७॥ चामेतत् प्रार्थये धीमन् ! नान्यत् किश्चित् पुनः पुनः। इत्थमेव भवेत् कीर्तिः कलायारतव मेऽपि हि ॥ १ षष्टयन्तम्-शशिविशेषणम् । ४॥२१॥ worrowdoल Jain Education International For Private & Personal Use Only Poinw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy