SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ पुण्डीकर ॥२१०॥ BAR com-00000000000000000000000000000000 अथैते प्रोचिरे स्वामिन् ! सचिरेणाऽखिलं वयम् । पश्यामो व्यक्तिसंयुक्तमेतत् युष्मत्प्रभावतः ॥३॥ अथो भुवनभान सोऽपृच्छत् किं.वं च पृच्छ(पश्य)सि। ऊचेऽयं चाषचक्षुः तत् पश्याम्यन्यन्न किंचन ॥३५॥ ज्ञानानन्दः कुमारस्य पृष्ठौ दावा.करं जगी। सिडो भुवनभानो ! भो! राधावेधविधिस्तव ॥३६॥ वृक्षाघालम्बनैरन्यैः स्खलितं नो मनो मनाक । सेधति स्म ततो राधावेधः सन्मेधसस्तव ॥३७॥ यतः-धर्म दया दानविधौ च धैर्य सृष्टौ जलं लोभभरस्त्वपाये। शास्त्रेषु मूलं भुवि मातृका स्यादेकाग्रतवाऽखिलकार्यसिद्धेः ॥६८॥ जानीत क्षत्रियास्तस्माद् भवेऽमुत्र परत्र वा । सर्वदा सर्वदामेनां स्थिरामेकमनरकताम् ॥३९॥ ज्ञानानन्दरततोऽशेषक्षत्रपुत्र युतस्तदा । श्रीभीमसिंहभूपस्य हर्षदः पर्षदं ययौ ॥७०। तत्र च-सन्मान्याऽऽसनदानेन भूपः प्राह कलागुरुम् । हहो! प्रबुडवुद्धिः किं युद्धे जातः सुतो मम ॥७१॥? ज्ञानानन्दोऽथ सानन्दो जगाद जगतीपतिम् । राजन्नजनि दक्षस्ते तनयो विनयोच्चयात् ॥७२॥ किंबहना? सकलकलापरिकलितोलावण्यपुण्यलीलाभिः। गुणगणमणिनिधिरेष प्रसन्नवेषः सुतो जातः ॥ ४ (ज्ञानानन्द गुरुसत्कार:--) अथोचे पृथिवीनाथो ज्ञानानन्द कलागुरुम् । दानं त्वदानन्दकरं मुदाऽनन्तं ददेऽद्य किम् । ४ यतः- जन्मप्रदात्रे शरणप्रदात्रे कलाप्रदात्रेऽतिधनं वितीर्य । नरोऽनृणीयन्नुपयाति हास्यं तुषान् प्रदार व गृहीतरत्नः ॥७॥ तथापि, कृतोपकाराय नराय लोकः स्वस्यानुमानेन सदोपकार्यम् । १..भाषायाम-पीठ । २ सर्वदात्रम् । ३ ऋणरहितो भवन ArdoodonwondaONOOOOOOOCOWoron २१॥ Jain Education Bernational For Private & Personal Use Only Yaw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy