SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ परीक ॥१०९॥ ४ १२ ततःथ- साहित्येषु स सोहित्यं वैचक्षण्यं च लक्षणे । गेयेऽमेयमतिं प्राप लोस्येऽनालस्यतां क्रमात् ॥ इत--सारसारं कलालोकोकिलं वनम् । सुतं नृपः स तं प्रेक्ष्य ज्ञानानन्दमथाऽवदत् ॥ २०॥ भोः कलाचार्य ! पुत्रोऽयं सकलासु कलास्वपि । त्वया विशारदश्चक्रेऽधुना युद्धे कुरु हुतम् ॥ ५१ ॥ विनयो हि विनेयानां त्रपा स्त्रीणां शमो मुनेः । युद्धं क्षत्रियपुत्राणां विभूषणमसंभृतम् ॥ १२ ॥ उक्त्वेति नृपतिज्ञाना-नन्दारूपं तं कलागुरुम् । वस्त्राऽलंकृतिदानेन संमान्याऽथ विसृष्टवान् ॥ २३ ॥ ज्ञानानन्दकलाचार्यो नृपोक्तं मनसा स्मरन् । छात्रं भुवनभानुं तं शस्त्रश्रममचीकरत् ॥२४॥ शब्दवेधी सूक्ष्मवेधी शीघ्रसंधानवानसी । दृढप्रहारी वैयक्यिो धनुर्युचे क्रमादभूत् ॥ ६५ ॥ ( सङ्गादियुद्दानि - ) खड्गयुद्ध - गदायुद्ध - मल्लयुद्धादिकान्यसौ । ज्ञात्वा भुवनभानुस्तं गुरुं नत्वा व्यजिज्ञपत् ॥ (राधावेधाभ्यासः - ) भवत्प्रसादादासादि सादियुद्धादिकक्रमः । राधावेधभ्रमज्ञाने संभ्रमो मे गुरो ! महान् ॥ ज्ञानानन्दस्ततः क्षत्र-पुत्रपश्चशतीवृतः । पयो पुरबहिर्भूमिं युक्तो भुवनभानुना ॥ ५८॥ क्षत्रपुत्रान् ततः सर्वान् श्रेण्या संस्थाप्य सोऽब्रवीत् । हो ! राजसुताः सर्वे शृण्वन्तु वचनं मम ॥ ५९ ॥ अग्रतः - चारो चूततरो वामपक्षशाखामवस्थितः । चावपक्षी दृशोर्लक्षी-क्रियतां भूपसुनवः ! ॥३०॥ तथा, पक्षिणोऽस्यैव भो ! दक्षा ! दक्षिणेतरचक्षुषि । समाश्रित्यैकतानत्वं लक्षं बध्नीत निश्चलम् ॥ ६१ ॥ इत्याकर्ण्य वचचारु ज्ञानानन्दकलागुरोः । प्रमाणं युष्मदादेश एव ते क्षत्रिया जगुः ॥ ६२ ॥ ज्ञानानन्दः पुनः प्रोचे भो ! भोः ! क्षत्रियसूनवः । चूतं शाखां खगं चापं चक्षुरस्य च पश्यत ॥ ६३ ॥ १२ Jain Educatic temnational भासादि प्राप्तः । ५ साड़ी-अधारोडी । For Private & Personal Use Only 'QQ0ODUÕQU2000x 000000000 चरित्रसर्गः - ६ ॥१०९॥ w.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy