SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. पुण्डरीक-8 कुजातिं च सुजातिं च ज्ञाना-ज्ञाने सुखा-ऽसुखे। जन्तुर्लभेत भोः ! पूर्व-भवसंभवकर्मणा ॥३६॥ ॥२०८॥ (विजयसेन-गुणारामयोः पूर्वभवः सर्गः-३ ततोऽद्य सर्वसंदेह-संमोहापोहहेतवे । आत्मीयं शौवनं चैव शृणु पूर्वममुं भवम् ॥३७॥ तथाहि- (काञ्चनपुरम्-) जम्बूद्वीपाभिधीरे विदेहक्षेत्रमध्यतः। श्रीकाश्चनपुरं नाम विद्यते स्वःपुरोपमम् ॥ (भीमसिंहो नृपः- ) भीमा सिंह इव प्रोद्यदरिव.रेणदारणे । भीमसिंहाभिवस्तत्र पाति भूमिपतिः प्रजाः ॥३९॥ ( पद्मा राज्ञी- ) सदा स्मितेन वक्त्रेग चरित्रेणाऽवलेन च । द्विवाऽपि जितमऽस्ति पत्नी पमाभिव.ऽस्य तु॥ अन्यदा सा निशाशेषेऽपश्यत् पल्यङ्कसंगता। स्वप्नान्तःप्रसरदान भानुं भुवनभासितम् ॥४१॥ शीघ्रं स्वप्नममुं लब्ध्वा बुड्वा बुद्धावय स्थिरम् । संस्थाप्य पद्म.राज्ञीयं राज्ञे तस्मै व्यजिज्ञपत् ॥४२॥ राजा देवीमथाऽवादीद् देवीकस्वप्नतस्तव । सुतोऽद्भुतौजसा युक्तो भविता भूरिभाग्यभाक् ॥४३॥ इति स्वप्नफलं श्रुत्वा निजभर्तमुखादसौ। पद्मा प्रमोदसम्राऽथ ययौ राजगृहं रयात् ॥४४।। (असूत पद्मा सुतम्--) कतिचिद् दिवसान् हर्षादतिवाह्य महासती । संपूर्णसमयेऽसूत तनुं साऽनूनतेजसम्॥ (भुवनभानु:-) पूर्वस्वप्नानुसारेण तस्य पुत्रस्य भूपतिः । भुवनभानुरिति ख्यातिमाख्याति स्म सविस्मयः ॥ इतश्च- यथा सुवाचिनि स्नेहः संतोषिणि यथा सुखम् । यथा स्वाचारिणि तेजस्तत्राऽसौ वधे तथा॥ ४ ( उपाध्यायो ज्ञानानन्दः- ) सुतं भुवनभानु तं भीमसिंहोऽध भूमिपः । ज्ञानानन्दाख्यविदुषः पार्थे पाठकृतेऽमुचत् ॥४ । अपोहो-दूरीकरणम् । २ शुन: संबन्धि । ३ स्वः स्वर्गः । ४ वारणो-हस्ती । ५ पद्मम्-पद्मा । ६ भानु:-किरणः । ७ हे देवि!। ८ भविष्य ते । ॥२०८ 5000000000000000000000000000000000000000 20000000000000000000000000000000000000000000000000 Jain Education n ational For Private & Personal Use Only Ishelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy