________________
-
॥२०७॥
ROO0000000000000000000MASOONOMONSORSE
ततो विजयसेनं तं श्वानवृत्तविशारदम् । राजा संकेतयामास मुनिविज्ञप्तिकाकृते ॥२३॥ अथो विजयसेनोऽयं मुनि नत्वाऽवदद् वचः। प्रभो! प्रथममस्यैव स्वरूपं श्रूयतां शनः ॥२४ा समाथि
8 सर्गः-६ (गुणारामशुनकवृत्तान्तम्-) 8 श्रीसोमयशसो राज्ञः सेवायै गच्छतः पथि । सारमेयममुं दृष्ट्वा मनो मोहमुवाह मे ॥२५॥
ततो मया ममत्वेन श्वानोऽयं जगृहे गृहे । भोजितो भोजनैः सारभूषितो भूषणैस्तथा ॥२६॥ किं बहुना? क्षणं स्थातुं न शक्नोमि श्वानमेनं विना विभो !। तदाप्रभृत्यतोऽनेन सार्ध तिष्ठामियाभिच॥ अहं युगादिदेवस्य प्रासादेऽगममन्यदा । तदा स्वामिन् ! अयं श्वानोऽप्याजगाम समं मया ॥२८॥
अहं गर्भगृहे यावदादिदेवस्य पूजनम् । अकार्ष हर्षतस्तावत् श्वानोऽयं तस्थिवान् बहिः ॥२९॥ 18 ततः पौषधशालायां गुरून यावन्नमाम्यहम् । तावत् प्रथममेव श्वा नमश्चक्रे तथाविधिः ॥३०॥
ईदग्विनयतुष्टेन हर्षोत्कर्षवशाद् मया । गुणाराम इति ख्यातिः श्वानस्यास्य तदा ददे ॥३॥ 8. किंबहुना?-सद्धर्मकर्ममर्माणि जानाति सकलान्यसौ। तिर्यग्योनिस्थितो ज्ञानी त्वयं मे विस्मयो हदि । 18 अतः- (गुणारामशुनक.वषये प्रश्न:-) 18 कथं मेऽस्योपरि स्नेहो ज्ञानी श्वानोऽप्यसौ कथम् । कारणं कथ्यतामेतत् संदेहाम्भोधितारणम् ॥३३॥
ततो विजयसेनस्य पृच्छामाकर्ण्य सुनिर्मलाम् । प्रभुः श्रीपुण्डरीकोऽयं जगाद गर्दतां वरः ॥३४॥ ४ हंहो विजयसेन ! त्वं स्वकीयाशयसंशयम् । पृष्टवानसि तद्युक्तं गुरूणां लाभ एष हि ॥३५॥
१ भाषायाम्-गभारो २ ववतृणाम् ।
SoCOURecoupodcoo000000ळवलक
Jain Education
national
For Private & Personal Use Only
N
ainelibrary.org