SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२०६ ॥ ४ १२ इत्युक्त्वा स नृपः सर्व-सैन्ययुक्तोऽचलत् ततः । मार्गे यान्तं तदा श्रीमत्पुण्डरीकमथानमत् ॥१३॥ तदाच --- किङ्किणीकलकण्ठः सोऽकुण्ठनूपुरयुक्पदः । सारमेयो' गुण:रामोऽप्यमेयविनवोनमा ॥ १४॥ ततश्च - सुराश्च साधवः सर्वे तिर्यञ्च विनयाश्चितम् । सारमेयं समालोक्य चमचकुचिरं हृदि ॥ १५ ॥ अहो विनयस्य महिमा - नीरं निर्मलशीतलं कटुतरं स्यादेव निम्बादिषु दुग्धं सर्पमुखादिषु स्थितमहो जायेत लीव्रं विषम् । दुश्शीलादिषु संगतं श्रुतमपि प्राप्नोत्य कीर्ति परां धन्योऽयं विनयं कुपात्रमपि यः संभूषयेन्नित्यशः ॥ १६ ॥ तथाच - विणओ आवहइ सिरिं विनय आवहति श्रियम् लभते विनीतो यशश्व कीर्ति च । न कदाचिद् दुर्विनीतः स्वकार्यसिद्धिं समापयति ॥ १७ ॥ लहर विणीओ जसं च कित्तिं च । न कमाइ दुव्विणीओ सकसिद्धिं समाणे ॥ १७ ॥ ततः सोमयशाः साधुं नत्वोवाच कृताञ्जलिः । सगुरो ! गुरुसंदेहभिदे तिष्ठ मुदेऽत्र मे ॥ १८ ॥ निबन्धोऽपि मुनिर्भक्त निबन्ध प्रेक्ष्य भूपतेः । किञ्चिद् ज्ञानेन च ज्ञात्वा तत्र स्थातुं मनोऽकरोत् ॥१९॥ मुनेर्मनोऽथ विज्ञाय भक्तिसंमृतमानसः । चक्रे हरिणवेवोऽयं रत्नशालां सविष्टैराम् ॥ २० ॥ (अभाषिष्ट पुण्डरीकः — ) ततः श्रीपुण्डरीकोऽसौ निषसाद प्रसादवान् । ततोऽभाषिष्ट राजानं श्रीसोमयशनं सुनिः भोः ! श्री सोमयशोराजन् ! संशयो यस्तवाऽऽशये । तं निवेदय वेगेन यथाऽऽशु कथयाम्यथ ॥ २२ ॥ १ सारमेयः शुनकः । २ रन्धरहितः - केनचिद् रोढुम् अशक्यः । ३ आग्रहम् । ४ आसनसहिताम् । For Private & Personal Use Only Jain Education Inmational 1 सर्ग: - ६ nelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy