________________
पुण्डरीक
॥२०६ ॥
४
१२
इत्युक्त्वा स नृपः सर्व-सैन्ययुक्तोऽचलत् ततः । मार्गे यान्तं तदा श्रीमत्पुण्डरीकमथानमत् ॥१३॥ तदाच --- किङ्किणीकलकण्ठः सोऽकुण्ठनूपुरयुक्पदः । सारमेयो' गुण:रामोऽप्यमेयविनवोनमा ॥ १४॥ ततश्च - सुराश्च साधवः सर्वे तिर्यञ्च विनयाश्चितम् । सारमेयं समालोक्य चमचकुचिरं हृदि ॥ १५ ॥ अहो विनयस्य महिमा -
नीरं निर्मलशीतलं कटुतरं स्यादेव निम्बादिषु दुग्धं सर्पमुखादिषु स्थितमहो जायेत लीव्रं विषम् । दुश्शीलादिषु संगतं श्रुतमपि प्राप्नोत्य कीर्ति परां धन्योऽयं विनयं कुपात्रमपि यः संभूषयेन्नित्यशः ॥ १६ ॥ तथाच - विणओ आवहइ सिरिं विनय आवहति श्रियम् लभते विनीतो यशश्व कीर्ति च । न कदाचिद् दुर्विनीतः स्वकार्यसिद्धिं समापयति ॥ १७ ॥
लहर विणीओ जसं च कित्तिं च । न कमाइ दुव्विणीओ
सकसिद्धिं समाणे ॥ १७ ॥
ततः सोमयशाः साधुं नत्वोवाच कृताञ्जलिः । सगुरो ! गुरुसंदेहभिदे तिष्ठ मुदेऽत्र मे ॥ १८ ॥ निबन्धोऽपि मुनिर्भक्त निबन्ध प्रेक्ष्य भूपतेः । किञ्चिद् ज्ञानेन च ज्ञात्वा तत्र स्थातुं मनोऽकरोत् ॥१९॥ मुनेर्मनोऽथ विज्ञाय भक्तिसंमृतमानसः । चक्रे हरिणवेवोऽयं रत्नशालां सविष्टैराम् ॥ २० ॥ (अभाषिष्ट पुण्डरीकः — ) ततः श्रीपुण्डरीकोऽसौ निषसाद प्रसादवान् । ततोऽभाषिष्ट राजानं श्रीसोमयशनं सुनिः भोः ! श्री सोमयशोराजन् ! संशयो यस्तवाऽऽशये । तं निवेदय वेगेन यथाऽऽशु कथयाम्यथ ॥ २२ ॥
१ सारमेयः शुनकः । २ रन्धरहितः - केनचिद् रोढुम् अशक्यः । ३ आग्रहम् । ४ आसनसहिताम् ।
For Private & Personal Use Only
Jain Education Inmational
1
सर्ग: - ६
nelibrary.org