SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ४ चरित्र पुण्डरीक-18 (अभिनन्दन प्रति अमरशेखरस्य प्रश्न:-) ममायुरद्यापि कियत् समस्ति भव्योऽस्म्यऽभव्योऽप्यथ दूरभव्यः निगद्यतामद्य मयि प्रसद्य सद्यश्च संदेहगणं विभिन्द्धि ॥४५०॥ ( जिनस्य उत्तरम्-) जिनोऽवदत् भो ! दिवसान् दशैवा-ऽवशिष्यते ते खलु जीवितव्यम् । 8. सर्गः-५ भवे द्वितीये भरतस्य मध्ये शत्रुञ्जयाद्रौ भवितैव मोक्षः ॥४५॥ (अमरशेखरेण गृहीतमनशनम् - ) इत्थं निशम्याऽमरशेखरोऽयं जिनेन्द्रपादी प्रणयात् प्रणम्य । जग्राह तत्राऽनशन मुनीशोऽनीशो भवे स्थातुमघौघघोरे ॥४५२॥ विनश्वरं विश्वमथो निरीक्ष्य विलोक्य मित्रं च तथा स्वभावम् । वसन्तसेनोऽपि जिनं प्रणम्य संन्यासविन्यासमसौ ययाचे ॥४५॥ स्वामी पभाषेऽथ वसन्तसेनं महामुने! द्वादश वत्सराणि । व्रतं प्रपाल्य प्रथमे च कल्पे गन्तासि तद् माऽनशनं ग्रहीस्त्वम् ॥ ४५४॥ (श्रीअभिनन्दनजिनानुमत्या चन्द्रविमाने चन्द्रेण सह आरुह्य अमरशेखर-वसन्तसेनी श्रमणी तीर्थानि वन्दितुं जग्मतुः-) प्रभु प्रणम्याऽथ स चन्द्रदेवो व्यजिज्ञपन्नाथ! मुनी इमो तत। प्रस्थाप्यतां शाश्वततीर्थनाथमूर्तीः प्रणन्तुं हि मया सहाऽद्य ॥४५॥ चन्द्रोऽध लब्ध्वाऽनुमतं जिनस्य विक्रत्य शीघ्रं रुचिरं विमानम् । वसन्तसेना-ऽमरशेखराख्यौ विगृह्य स व्योम्नि ययौ जवेन ॥४५६॥ 'मनशनम्' इति प्रकरणतो गम्यते । 11॥१९३ 20000000000000000000000000000000000000 20000000000000000000000000000000000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy