________________
पुण्डरीक-8
चरित्रम् सर्गः-५
-COOOOOOOOOOOOOOmcocore
000000000000000000000000000000000000000000000000000
तस्थावतिस्वच्छमनाः स्वकायो-त्सर्गेण मायोज्झित एव रात्रौ ॥४४२॥ इतश्व- (अमरशेखरं नन्तुमाजगाम चन्द्रदेवः-) चन्द्रावतंसाख्यविमानसंस्थश्चन्द्राभिधानो ग्रहमण्डलेन्द्रः।
निजावधिज्ञानमथो पृथिव्यां प्रयोजयामास तदैव रात्री ॥४४३॥ स चन्द्रदेवोऽमरशेखराख्यं ध्यानस्थितं राजमुनिं निरीक्ष्य ।
विहाय वेगेन निजं विमान-मेनं नमस्कर्तुमिहाऽजगाम ॥४४४॥ जाते प्रभातेऽथ महामुनीन्द्रो ध्यानं स संपूर्य चचाल यावत् ।
चन्द्राख्यदेवो मुनिमेनमेन:-प्रगाशहेतोः प्रणनाम तावत् ॥४४॥ नत्वा स चन्द्रो मुनिराजमूचे प्रभो! कृतार्थोऽस्मि तवाऽद्य दृष्टया ।
ततः प्रसादं कुरु मे निजेन केनाऽपि धर्मण सुवाचिकेन ॥४४६॥ ऊचे मुनीन्द्रोऽमरशेखरोऽथ कार्येण केनापि मया न दृष्टिः।
क्षिप्ता सुरेन्द्र ! त्वयि किंतु कायोत्सर्ग विधिोष जिनोपदिष्टः ॥४४७॥ तथापि- जिनेश्वरं श्रीअभिनन्दनाख्यं नमस्कुरु स्वं कुरु भोः! कृतार्थम् ।।
एवं गदित्वा चलिते मुनीन्द्रे स चन्द्रदेवोऽप्यचलत् सहैव ॥४४८॥ तं वीतरागं स मुनिः प्रणम्य पप्रच्छ चन्द्रेऽत्र तदा निविष्टे ।
भवत्प्रसादेन विभो! ममाद्य पभूव पूर्ण व्रतरत्नमेतत् ॥४४९॥ १ मालादिग्रहाः । २ एन:-पापम्
cood
॥१९२॥
Jain Education
national
For Private & Personal Use Only
Rijainelibrary.org