________________
म्हरीक-8
परिचय सर्गः-५
१९०॥
जनस्यां सुकृतैकवीरः।
पारम्भयामास पो जिने
5000000680680%D880883
(वैशाखे प्रतिष्ठा, आश्विने च
निवेच पुत्रामरशेखराग्रे क्रमात् तपस्तद्विधिवञ्चकार ॥४२६॥ ( अमरशेखरो जिनेन्द्रगृहाणि प्रारम्भयामास-) स्वां मातरं कीक्ष्य तपास्नी भक्तो जनच्या सुकृतकवीरः।
प्रारम्भयामास नृपो जिनेन्द्र-हाणि समत्यधिकं शतं सः ॥४२७॥ (वैशाखे प्रतिष्ठा, आश्विने च तपउद्यापनम्-) वैशाखमासे विधिना सुलग्ने ततः प्रतिष्ठाप्य जिनेन्द्रमूर्तीः।
उद्यापनं चाश्विन पूर्णिमास्यामढौकयत् तत्तपसि प्रपूर्ण ॥४२८॥ ( कार्तिचन्द्रगवेषणा-) तदा नरेन्द्रो मणिचूलवीरं पप्रच्छ किं क्वापिस कीर्तिचन्द्रः।
नमस्कृतोऽभूद् भवता मुनीन्द्रः प्रवृत्तिमेनां कथय द्रुतं मे ॥४२९॥ (बप्रभायां पुरि कीर्तिचन्द्रः श्रीअभिनन्दाजिनपा-) वीरोऽवदद् देव ! मया नतोऽभूत् श्रीकीर्तिचन्द्रः स सुरेन्द्रदत्तः
चन्द्रप्रभायां पुरि संस्थितस्य जिनस्य पार्श्व ह्यभिनन्दनस्य ॥४३०॥ अम्बेलि राजा परपुस्तकानि विलेखितानि स्वयमेव नीत्वा ।
विमानरूढः सहितो जनन्या चचाल विद्याधरनाथयुक्तः॥४३१॥ (सानि बतिमा श्रुतपुस्तू काति-) चन्द्रममा सोऽथ पुरीसुपेत्य नत्वा जिनं दागू-अभिनन्दनेशम् ।
सुभकचित्तो विनयावनम्रो ददौ यांतभ्यः श्रुतपुस्तकानि ॥४३२॥ पुत्रं विजं देव-नरेन्द्रवृन्द्रः संस्तुयमानं पुरतो निरीक्ष्य ।
सा चन्द्रलेखा जिनमेनमक्षि-युगेन पीत्था नितरां निदध्यौ ॥४३३॥ नमाहि-नसाता भीअभिनन्दनो यद् दत्तो यतिभ्योऽत्रच पुस्तकौघः।
Dowowoodoowoooooooooooooooootone
s
alaNERISTIBIOTE
| ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.