SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. सर्गः-५ आरुह्य वेगेन विहायसा तो लक्ष्मीपुरं जग्मतुरग्रतोऽपि ॥३९७॥ ततश्च(विवेश लक्ष्मीपुरम् अमरशेखर:-) विस्मापयन्नेष पवित्रयंश्च जगन्त्युदात्तैविमलैश्चरित्रैः। ॥१८७॥ खपुष्पंतां निश्चलयन् विमानरयान्नरेन्द्रः स रयात् पुरं स्वम् । समृद्धितः प्रोन्मुखयन् विमुग्धान् दक्षत्वतः संमदयन् विदग्धान् । समुत्कयन् प्रीतिभराद् वयस्यानानन्दयन्नागमतः स्वबन्धून ॥३९९॥ 1 सोपायनद्रागभिगम्यमानः सुवन्दिवृन्दैरभिनन्धमानः। विलासिनीलास्यविलास्यमान-विलोचनो दानभरं ददानः ॥४००॥ प्रवीज्यमानो वरचामराभ्यां संन्युञ्छयमानो विधिना वधूभिः । संसेव्यमानः सकलैनरेन्द्रवर्धाप्यमॉनश्च पुरोहितौधः ॥४०१॥ ग्रामान प्रयच्छन् जिनमन्दिरेभ्यस्तदा त्यजन् राजकरान् जनेभ्यः । लक्ष्मीयुतः स्वर्गपुरं विवेश लक्ष्मीपुरं सोऽमरशेखरेशः ॥४०२॥ (चतुभिःकलापकम् ) (पिशः प्रणामाः-) पूर्वोदितैस्तत्र वसन्तसेन-वाक्यः प्रहृष्टां किल चन्द्रले.खाम् । ननाम गत्वा जननी जनेशो लीलावतीशोभितपृष्ठभागः ॥४०३॥ 8 श्वश्रू स्वकीयामथ चन्द्रलेखां देवीं विवेकाद् रिपुमल्लपुत्री । १ खे उट्टीयमानानि विमानानि खपुष्पसदृशानि भान्ति इति एषा कल्पना । २ उत्सुकयन् । ३ न्युञ्छनं भाषायाम्-ओवारj-दुखणां लेवो । ४ भाषायाम-वधावातो। 50300OOLOoooooo000000000000000000000000 Councooooooooo0000000COMOOLORSo00000000000000 ॥१८७॥ Jain Education national For Private & Personal Use Only Hainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy