________________
चरित्रम्.
सर्गः-५
आरुह्य वेगेन विहायसा तो लक्ष्मीपुरं जग्मतुरग्रतोऽपि ॥३९७॥ ततश्च(विवेश लक्ष्मीपुरम् अमरशेखर:-) विस्मापयन्नेष पवित्रयंश्च जगन्त्युदात्तैविमलैश्चरित्रैः। ॥१८७॥
खपुष्पंतां निश्चलयन् विमानरयान्नरेन्द्रः स रयात् पुरं स्वम् । समृद्धितः प्रोन्मुखयन् विमुग्धान् दक्षत्वतः संमदयन् विदग्धान् ।
समुत्कयन् प्रीतिभराद् वयस्यानानन्दयन्नागमतः स्वबन्धून ॥३९९॥ 1 सोपायनद्रागभिगम्यमानः सुवन्दिवृन्दैरभिनन्धमानः।
विलासिनीलास्यविलास्यमान-विलोचनो दानभरं ददानः ॥४००॥ प्रवीज्यमानो वरचामराभ्यां संन्युञ्छयमानो विधिना वधूभिः ।
संसेव्यमानः सकलैनरेन्द्रवर्धाप्यमॉनश्च पुरोहितौधः ॥४०१॥ ग्रामान प्रयच्छन् जिनमन्दिरेभ्यस्तदा त्यजन् राजकरान् जनेभ्यः ।
लक्ष्मीयुतः स्वर्गपुरं विवेश लक्ष्मीपुरं सोऽमरशेखरेशः ॥४०२॥ (चतुभिःकलापकम् ) (पिशः प्रणामाः-) पूर्वोदितैस्तत्र वसन्तसेन-वाक्यः प्रहृष्टां किल चन्द्रले.खाम् ।
ननाम गत्वा जननी जनेशो लीलावतीशोभितपृष्ठभागः ॥४०३॥ 8 श्वश्रू स्वकीयामथ चन्द्रलेखां देवीं विवेकाद् रिपुमल्लपुत्री ।
१ खे उट्टीयमानानि विमानानि खपुष्पसदृशानि भान्ति इति एषा कल्पना । २ उत्सुकयन् । ३ न्युञ्छनं भाषायाम्-ओवारj-दुखणां लेवो । ४ भाषायाम-वधावातो।
50300OOLOoooooo000000000000000000000000
Councooooooooo0000000COMOOLORSo00000000000000
॥१८७॥
Jain Education
national
For Private & Personal Use Only
Hainelibrary.org