SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ चरित्र ॥१८६॥ 8 सर्गः-५ पुण्डरीक- चक्रेश्वरीदेवतया प्रदत्तं श्रीधूमकेतो रुचिरं विमानम् । पुष्पावतंसाभिधमानिनाय रत्नध्वजोऽस्य त्वधिरोहणाय ॥३९०॥ इतः प्रमोदाद् रिपुमल्लराजो रत्नावतंसाभिधमुत्पताकम् । वैरोट्यया दत्तमतिप्रधानं संढोकयामास निजं विमानम् ॥३९१॥ प्रभावुभौ यक्षनिभी समान-प्रभौ स्फुरनिर्मलभक्तियुक्तौ । कृताग्रही वीक्ष्य स निर्विवादमुवाद भूपोऽमरशेखरोऽथ ॥३९२॥ आकर्ण्यतां श्रीरिपुमल्लभूप ! रत्नध्वजं मत्पितृमित्रपुत्रम् । संमानयिष्यामि बुधा हि मैन्यं स्वाजन्यतः कोटिगुणं भणन्ति ॥३९३॥ यतः(प्रेम जयति-) पयोधेनों पुत्रं त्रिदिवतर-लक्ष्मी-सुरगजा-ऽमृतादीनां नो वा सहभवमिहैनं बुधजने । निशानाथं दूरस्थितजलभवानां हि कुमुव्रजानां यद् बन्धुं वदति तदिदं प्रेम जयति ॥३९४॥ इत्यौचितीचारुतरं विचारप्रोच्चं वचः प्रोच्य स धूमकेतोः। १२ विमानमध्यास्त समस्तविद्या-धराधिराजेषु भृशं स्तुवत्सु ॥३९५ युक्ता सखीनां किल सप्तशत्या वृता तथा कञ्चुकिभिः प्रधानः । लीलावती स्वस्य पितुर्विमानं तदाऽऽस्रोह प्रियवाक्यमाप्य ॥३९६॥ इतश्च- वसन्तसेनो मणिचूलवीरो विमानमङ्गन हृदा तु हर्षम् । १ प्रभौ-सप्तम्यन्तम् । २ सि. हे. “ अधेः शीट-स्था-ऽऽस आधारः" इत्यनेन आधारेऽपि द्वितीया । For Private & Personal Use Only toooOOoooooooooooooooooooo POoooooooo sless ॥१८६॥ Jain Education initional nelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy