________________
चरित्र
॥१८६॥ 8
सर्गः-५
पुण्डरीक- चक्रेश्वरीदेवतया प्रदत्तं श्रीधूमकेतो रुचिरं विमानम् ।
पुष्पावतंसाभिधमानिनाय रत्नध्वजोऽस्य त्वधिरोहणाय ॥३९०॥ इतः प्रमोदाद् रिपुमल्लराजो रत्नावतंसाभिधमुत्पताकम् ।
वैरोट्यया दत्तमतिप्रधानं संढोकयामास निजं विमानम् ॥३९१॥ प्रभावुभौ यक्षनिभी समान-प्रभौ स्फुरनिर्मलभक्तियुक्तौ ।
कृताग्रही वीक्ष्य स निर्विवादमुवाद भूपोऽमरशेखरोऽथ ॥३९२॥ आकर्ण्यतां श्रीरिपुमल्लभूप ! रत्नध्वजं मत्पितृमित्रपुत्रम् ।
संमानयिष्यामि बुधा हि मैन्यं स्वाजन्यतः कोटिगुणं भणन्ति ॥३९३॥ यतः(प्रेम जयति-) पयोधेनों पुत्रं त्रिदिवतर-लक्ष्मी-सुरगजा-ऽमृतादीनां नो वा सहभवमिहैनं बुधजने ।
निशानाथं दूरस्थितजलभवानां हि कुमुव्रजानां यद् बन्धुं वदति तदिदं प्रेम जयति ॥३९४॥ इत्यौचितीचारुतरं विचारप्रोच्चं वचः प्रोच्य स धूमकेतोः। १२
विमानमध्यास्त समस्तविद्या-धराधिराजेषु भृशं स्तुवत्सु ॥३९५ युक्ता सखीनां किल सप्तशत्या वृता तथा कञ्चुकिभिः प्रधानः ।
लीलावती स्वस्य पितुर्विमानं तदाऽऽस्रोह प्रियवाक्यमाप्य ॥३९६॥ इतश्च- वसन्तसेनो मणिचूलवीरो विमानमङ्गन हृदा तु हर्षम् । १ प्रभौ-सप्तम्यन्तम् । २ सि. हे. “ अधेः शीट-स्था-ऽऽस आधारः" इत्यनेन आधारेऽपि द्वितीया ।
For Private & Personal Use Only
toooOOoooooooooooooooooooo
POoooooooo sless
॥१८६॥
Jain Education initional
nelibrary.org