________________
॥१८५॥
000000000000000000000000000000000000000000000
विद्याधरेन्द्रास्तु मिथः स्ववैरं विमुच्य जग्मुर्नगरी जयन्तीम् ॥३८२। चरित्रम्. विद्याधराणां समरोहतानां स्यात प्राणविश्राण नतोऽधिपोऽयम् ।
सर्गः-५ इत्थं मिथः प्रोच्य नृपाः समग्र-विद्याधरेशं विदधुः कुमारम् ॥३८३॥ ( विद्याधरपतित्वेऽभिषिक्त:-अमरशेखरो लक्ष्मीपुर प्रयाति-) विद्याधरेन्द्रा रिपुमल्लमुख्या रत्नध्वजाद्यास्तु सुभक्तचित्ताः।
चक्रुर्नमोऽस्मै हि परोपकारः समृद्धिदश्चात्र परत्र लोके ॥३८४॥ वैतात्यशैले सकले तदैव श्रेणिद्वयस्याऽपि पुरेषु वेगात् ।
आज्ञाऽथ राज्ञोऽमरशेखरस्य प्रघोषयामासुरिति क्षितीशाः ॥३८५॥ स राजराजोऽमरशेखरोऽथ दिदेश तान् श्रीरिपुमल्लमुख्यान् ।
रत्नध्वजं श्रीनृपधूमकेतोः पट्टेऽभिषिञ्चन्तु नरेश्वरा भोः! ॥३८६॥ प्रमाणमादेश इतीरयित्वा रत्नध्वजस्याऽथ महोत्सवान्ते ।
राज्याभिषेकं विदधुहि सन्तः कुर्वन्ति शत्रौ विजेते हितानि ॥३८७॥ स्मितोज्ज्वलां सोऽमरशेखरोऽथ स्नेहप्लुतां वाचमुवाच वाग्मी।
लक्ष्मीपुरं प्रत्यधुना प्रयाणं ममानुमन्यध्वमतो नरेन्द्राः! ॥३८८॥ ततश्च-प्रयाणढकास्वथ वादितासु माङ्गल्यतौर्येषु घनं नदत्सु ।
विमानरूढेषु च खेचरेषु गायत्सु तारं वरकिन्नरेषु ॥३८॥ १ समरे-युद्धे-आहतानाम् । २ विश्राणनं-दानम् । ३ अमरशेखरः। ४ नने । ५ वक्ता ।
18॥१८५॥
&0000000CONORMOMO000000000000000 000000000
Jain Education 1921 national
For Private & Personal use only
www.jainelibrary.org