SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ क ॥ १८४ ॥ ४ १२ DODOCO साधु भाषेमरशेखरं तं त्वद्भोगकमस्त्यति भो ! गरीयः । यदा भवेऽस्मि भवेविरक्तः आचाम्लचन्द्रं तु तदाऽऽचरेस्त्वम् ॥ ३७५ ॥ 'आदिश्यतां तस्य विधिस्ततो मे' प्रोक्तेऽमुना साधुरवगं विचार्य । आचाम्लचन्द्राचरणेन युक्तामेनां गृहाणाद्य सुपुस्तिकां तत् ॥ ३७६ ॥ तां पुस्तिकां सोऽमरशेखरस्य समर्प्य पाणी मुनिकीर्तिचन्द्रः । जगाद भोस्तावदिमां मदीयां शिक्षां समाकर्णय सावधानः ॥ ३७७ ॥ तथाहि( कीर्तिचन्द्रता शिक्षा ) भक्ति जिनेन्द्रे सुद्धां दधीयाः सदा दयां जन्तुषु संदधीधाः । दीनेषु दानं दमवान् ददीयाः सद्भयो महद्भथो मतिमाददीथाः ॥ ३७८ ॥ १ यथा प्रसीदन्ति सुराः समग्राः यथा विषीदन्ति न बन्धुवर्गाः । किं बहुना - यथा न सीदन्ति गुरूपदेशा यथा निषीदन्ति तनौ गुणौघाः ॥ ३७९॥ यथा च न म्लायति कीर्तिवल्ली वृद्धो यथा ग्लायति नैष धर्मः । राज्यं प्रकुर्वन्नपि खैर्वगर्वस्तथाऽऽयतेथाः सततं कुमार ! ॥ ३८० ॥ ततश्च— ( रिपुमहराजादन् श्रावकान् कृत्वा जगाम कीर्तिचन्द्र:-) मुनौ समौने रिपुमल्लराजश्चन्द्रावतंसो मणिचूलवीरः । रत्नध्वजः कालमुखस्तथाऽन्ये ययाचिरे वीरवराः सुधर्मम् ॥ ३८१ ॥ (नगरी जयन्ती — ) गार्हस्थ्यधर्मं स निधाय तेषु साधुर्जगामाथ ततोऽन्यदेशे । १ त्वं भवे । २ उवाच । ३ खर्वम्- अल्पम् । Jain Education International For Private & Personal Use Only 0000000∞∞∞∞∞ Xxxxxxxxxxx 8∞∞∞∞ चरित्रम. सर्ग: ५ ॥१८४॥ www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy