________________
क
॥ १८४ ॥
४
१२
DODOCO
साधु भाषेमरशेखरं तं त्वद्भोगकमस्त्यति भो ! गरीयः ।
यदा भवेऽस्मि भवेविरक्तः आचाम्लचन्द्रं तु तदाऽऽचरेस्त्वम् ॥ ३७५ ॥ 'आदिश्यतां तस्य विधिस्ततो मे' प्रोक्तेऽमुना साधुरवगं विचार्य ।
आचाम्लचन्द्राचरणेन युक्तामेनां गृहाणाद्य सुपुस्तिकां तत् ॥ ३७६ ॥
तां पुस्तिकां सोऽमरशेखरस्य समर्प्य पाणी मुनिकीर्तिचन्द्रः । जगाद भोस्तावदिमां मदीयां शिक्षां समाकर्णय सावधानः ॥ ३७७ ॥ तथाहि( कीर्तिचन्द्रता शिक्षा ) भक्ति जिनेन्द्रे सुद्धां दधीयाः सदा दयां जन्तुषु संदधीधाः । दीनेषु दानं दमवान् ददीयाः सद्भयो महद्भथो मतिमाददीथाः ॥ ३७८ ॥ १ यथा प्रसीदन्ति सुराः समग्राः यथा विषीदन्ति न बन्धुवर्गाः ।
किं बहुना -
यथा न सीदन्ति गुरूपदेशा यथा निषीदन्ति तनौ गुणौघाः ॥ ३७९॥
यथा च न म्लायति कीर्तिवल्ली वृद्धो यथा ग्लायति नैष धर्मः ।
राज्यं प्रकुर्वन्नपि खैर्वगर्वस्तथाऽऽयतेथाः सततं कुमार ! ॥ ३८० ॥ ततश्च— ( रिपुमहराजादन् श्रावकान् कृत्वा जगाम कीर्तिचन्द्र:-) मुनौ समौने रिपुमल्लराजश्चन्द्रावतंसो मणिचूलवीरः । रत्नध्वजः कालमुखस्तथाऽन्ये ययाचिरे वीरवराः सुधर्मम् ॥ ३८१ ॥ (नगरी जयन्ती — ) गार्हस्थ्यधर्मं स निधाय तेषु साधुर्जगामाथ ततोऽन्यदेशे ।
१ त्वं भवे । २ उवाच । ३ खर्वम्- अल्पम् ।
Jain Education International
For Private & Personal Use Only
0000000∞∞∞∞∞
Xxxxxxxxxxx
8∞∞∞∞
चरित्रम.
सर्ग: ५
॥१८४॥
www.jainelibrary.org