SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 5 - साधोऽहसाऽधोगतिसंगतं यद् विधातुकामा वयमद्य सद्यः । থ্রি বিগ बोधप्रदीपेन निवतितास्तद् विद्मो महद्भयो हि भवेद् महत्त्वम् ॥३६८॥ 1१८॥ युद्धे प्रभो! जीवनिकायकाय-व्यपायतो दुष्कृतपङ्कमग्नान् । सर्गः-५ ___ समुद्धर त्वं चरणप्रहीणान् परोपकाराय सतां हि शक्तिः ॥३६९॥ सभावमुक्त्वेति सभाजनेऽस्मिन् मौनं श्रिते साधुरसौ बभाषे । याचध्वमेवात्मसमाधिना भोः श्रीजैनधर्म विविधिप्रकारम् ॥३७०॥ ( सुरेन्द्रदत्तो दीक्षित:-) मुश्चन्नथाऽभूणि सुरेन्द्रदत्तो जगाद नत्वा मुनिपादप । दीक्षाप्रदानेन सुतप्रहारपदं विशुद्धं कुरु माँ यतीन्द्र ! ॥३७१॥ असारसंसारभवोनपाप-विपाकवरूप्यमिति प्रणिन्ध। . श्रीजैनदीक्षां विनयावनम्रो जग्राह कुग्राहविमुक्तचित्तः ॥३७२॥ (धूमध्वजस्त्रियः प्रत्रजिता:- ) इतश्च-धूमध्वजराजदारा वैराग्यतः पञ्चशतीमितास्ते । वैधव्यवैधुर्यभरप्रणुन्ना विमुच्य गेहं जगृहव्रतानि ॥३७३॥ वसन्तसेनेन युतः कुमारः सिषेविषुः स्वस्य पितुः पदाजे । व्रतं ययाचे व्रतिनं प्रणम्य पुत्रा न कष्टं गणयन्ति भक्तः ॥३७४॥ (अमरशेखरः प्रेरितः कीर्तिचन्द्रेण आचाम्लचन्द्राचरणे तपसि, दत्तं च तद्विधियुतं पुस्तकम्-) अंहः पापम् । २ व्यपायो नाशः । ३ भावसहितम् । ४ माम् । ५ सेवितुमिच्छुः । 8000000000000000000000000000000000000000 Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy