________________
5
- साधोऽहसाऽधोगतिसंगतं यद् विधातुकामा वयमद्य सद्यः ।
থ্রি বিগ बोधप्रदीपेन निवतितास्तद् विद्मो महद्भयो हि भवेद् महत्त्वम् ॥३६८॥ 1१८॥ युद्धे प्रभो! जीवनिकायकाय-व्यपायतो दुष्कृतपङ्कमग्नान् ।
सर्गः-५ ___ समुद्धर त्वं चरणप्रहीणान् परोपकाराय सतां हि शक्तिः ॥३६९॥ सभावमुक्त्वेति सभाजनेऽस्मिन् मौनं श्रिते साधुरसौ बभाषे ।
याचध्वमेवात्मसमाधिना भोः श्रीजैनधर्म विविधिप्रकारम् ॥३७०॥ ( सुरेन्द्रदत्तो दीक्षित:-) मुश्चन्नथाऽभूणि सुरेन्द्रदत्तो जगाद नत्वा मुनिपादप ।
दीक्षाप्रदानेन सुतप्रहारपदं विशुद्धं कुरु माँ यतीन्द्र ! ॥३७१॥ असारसंसारभवोनपाप-विपाकवरूप्यमिति प्रणिन्ध।
.
श्रीजैनदीक्षां विनयावनम्रो जग्राह कुग्राहविमुक्तचित्तः ॥३७२॥ (धूमध्वजस्त्रियः प्रत्रजिता:- ) इतश्च-धूमध्वजराजदारा वैराग्यतः पञ्चशतीमितास्ते ।
वैधव्यवैधुर्यभरप्रणुन्ना विमुच्य गेहं जगृहव्रतानि ॥३७३॥ वसन्तसेनेन युतः कुमारः सिषेविषुः स्वस्य पितुः पदाजे ।
व्रतं ययाचे व्रतिनं प्रणम्य पुत्रा न कष्टं गणयन्ति भक्तः ॥३७४॥ (अमरशेखरः प्रेरितः कीर्तिचन्द्रेण आचाम्लचन्द्राचरणे तपसि, दत्तं च तद्विधियुतं पुस्तकम्-)
अंहः पापम् । २ व्यपायो नाशः । ३ भावसहितम् । ४ माम् । ५ सेवितुमिच्छुः ।
8000000000000000000000000000000000000000
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org