SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ गण्डरीक॥१८२॥ ite सर्गः-५ PRODOO0BOORossacc0000000000000000 पञ्चस्थिताम्म कणवत्वनित्या रामाभिषङ्गाश्चरमाः प्रसङ्गाः ॥३६०॥ दुष्णाप्यमामुष्यतरीमवाप्य रजोभरैजमस्तु दक्षः। सद्धर्मरत्नैर्भरतीह येभ्यो भङ्गेऽपि तस्या लभते महद्धि ॥३६॥ ऊर्य गते पुंसि रजःसमूहो यथाम्बुपूरात् प्रलयं प्रयाति । . अनेहसा सा (सं) हियते तथाशु स्थितेऽपि जीधे कणशः शरीरम् ॥३६२॥ चिन्वं विचार्य त्वनिरर्थनाशं भो! पापकार्य न ततोऽत्र कार्यम् । कृत्यं पुनर्निर्मलपुण्यकृत्वं यशो यतः स्याच वशोऽपि मोक्षः ॥३६३॥ बि थिम् भवं यत्र हि मान-लोभ-व्यामोहतो निर्मलबुद्धिलुप्तः । सुतेन तातो जनकेन पुत्रः महण्यतेऽन्योऽन्यविवेकनाशात् ॥३६४॥ अन्यचअपार्मराट् कोध-मदाश्चयुक्ते स्थितो जवाद् मोहरथेऽत्र यस्य ।। विशेत् पुरे तजसा भरेण सोऽन्धो हि पश्येन गुरून देवान् ॥३६५३ तस्माद् महापापमयं विहाय संसारवासं ननु भव्यजीवाः ।। श्रीजैनधर्म सततं यतध्वं यतः स्फुरत्केवलमङ्गलं स्यात् ॥३६६॥ एवं मुनिज्ञानघनः पवित्र-वाक्यामृतैर्भव्यमनःसरांसि । भृत्वा स यावद् विरराम तावदृचेऽथ तैरतल्लहरीव वाणी ॥३६७॥ १ रामा-श्री। २ तरी:-नाः। ३ रत्नभृताचास्तर्या भनेऽपि महाचलभ्यते । ४ अवश्यं नाशो यस्य तत् । ५ शरीरे नगरे वा । ६ मेहरथरजसाम् । 2000000000దరంగనంతరం Peop Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy